________________ 203 .. श्रीजैनज्ञान-गुणसंग्रह शददकमलंबाशुबिग्गचेदा लमा शा, अवलविमलवाशाभावमावोहमाणी / चलणकमलमालं येसिमाणन्दशालं, शलणमधिगदा ते दिन्तु मुक्खं यिणिंदा // 2 // पलिमिदनियतेया जाहणंतं पयाशं, पलिकलिय तदस्तं पस्तिदा शोमशूला / अणहिगदतदस्ता अन्तलि के भमंति, दिशदु विमलविय्यं आगमो शे यिणाणं // 3 // कदयिणमदशाले शंतिभत्तेगपाले, गयवलगदिशाले धस्तविग्यप्पयाले / यिणचलणशलोये भिंगभावं भयंते, हलदु विमलकंती पावगं बंभसंती // 4 // 1 छाया-सततकमलवासोद्विग्नचेता रमा सा, अपरविमलवासाभावमाबोधमाना / चरणकमलमालां येषामानन्दशालां, शरणमधिगता ते ददतां मोक्षं जिनेन्द्राः // परिमितनिजतेजसौ यस्याऽनन्तं प्रकाश, परिकलय्य तदर्थ प्रस्थितौ सोमसूरौ / अनधिगततदर्थो अन्तरिक्षे भ्रमतः दिशतु विमलविद्यामागमः स जिनानाम् / / कृतजिनमतसारः शान्तिभक्तैकपालः,