________________ भगवई स. 25 उ. 1 961 जाव अणुबंधोत्ति, गवरं पढमं संघयणं, सेसं तहेव, भवादेसेणं जहण्णेणं तिण्णि भवग्गहणाई उनकोसेणं पंच भवग्गहणाई, कालादेसेणं जहण्णेणं एक्कतीसं सागरोवमाइं दोहि वासपुतहिं अब्भहियाई उक्कोसेणं छावट्टि सागरोवमाई तिहि पुत्वकोडीहि अमहियाइं एवइयं० एवं सेसावि अट्ठगमगा भाणियव्वा, णवरं ठिई संवेहं च जाणेज्जा, मणसे लद्धी णवसुवि गमएसु जहा गेवेज्जेसु उववज्जमाणस्स णवरं पढमं संघयणं / सवगसिद्धगदेवा गं भंते ! कओहितो उववज्जंति० उववाओ जहेव विजयाईणं जाव से गं भंते ! केवइयकालदिईएसु उववज्जज्जा ? गोयमा ! जहण्णेणं तेतीसं सागरोवमदिईएसु उक्कोसेणवि तेत्तीसं सागरोवमट्टिईएसु उववज्जेज्जा, अवसेसा जहा विजयाईसु उववज्जताणं णवरं भवादेसेणं तिण्णि भवग्गहणाई, कालादेसेणं जहण्णेणं तेत्तीसं सागरो. वमाइं दोहि वासपुहुत्तेहि अन्भहियाई उक्कोसेणवि तेत्तीसं सागरोवमाइं दोहि पुटवकोडीहिं अब्भहियाई एवइयं० 6 / सो चेव अप्पणा जहण्णकालटिईओ जाओ एस चेव वत्तव्वया णवरं ओगाहणाठिईओ रयणिपुहत्तवासपूहत्ताणि सेसं तहेव, संवेहं च जाणज्जा 9 / सो चेव अप्पणा उक्कोसकालटिईओ जाओ एस चेव वत्तव्वया णवरं ओगाहणा जहणणं पंच धणहसयाई उक्कोसेणवि पंच. धणहसयाई, ठिई जहणणं पुवकोडी उक्कोसेणवि पुवकोडी, सेसं तहेव जाव भवादेसोत्ति, कालादेसेणं जहण्णणं तेत्तीसं सागरोवमाई दोहि पुत्वकोडीहि अब्भहियाई उक्कोसेणवि तेत्तीसं सागरोवमाई दोहि पुवकोडीहिं अमहियाई एवइयं कालं सेवेज्जा एवइयं कालं गइरागई करेज्जा, एए तिण्णि गमगा सम्वटुसिद्धगदेवाणं / सेवं भंते ! 2 त्ति भगवं गोयमे जाव विहरइ // 714 // चउवीसइमं सयं समत्तं ॥पंचवीसइमं सयं पढमो उद्देसो // - लेस्साय 1 दव्य 2 संठाण 3 जम्म 4 पज्जव 5 णियंठ 6 समणा य 7 ओहे 8 भविया 6 मविए 10 सम्मा 11 मिच्छे य 12 उद्देसा // 1 // तेणं कालेणं तेणं समएणं रायगिहे जाव एवं वयासी-कइ गं भंते ! लेस्साओ प०? गोयमा ! छल्लेस्साओ प०, तं०-कण्हलेस्सा जहा पढमसए बिइए उद्देसए तहेव लेस्साविभागो अप्पाबहुगं च जाव चउविहाणं देवाणं चउविहाणं देवीणं मीसगं अप्पाबहुगंति // 715 // कइविहा णं भंते ! संसारसमावण्णगा जीवा पण्णता ? गोयमा ! चउद्दसविहा संसारसमावण्णगा जीवा प०, तं०-सुहम.