________________ भगवई स. 14 उ. 6 787 जे णं गैरइया पडिपुग्णाई दव्वाइं आहारेंति ते गं गेरइया अवीचिदव्वाई आहारेंति, से तेणठेणं गोयमा! एवं बच्चइ जाव आहारति, एवं जाव वेमाणिया आहारेति // 518 // जाहे गं भंते ! सक्के देविदे देवराया दिव्वाइं भोगभोगाई भुंजिउकामे भवइ से कहमियाणि पकरेइ ? गोयमा ! ताहे चेव णं से सक्के देविदे देवराया एगं महंगेमिपडिरूवगं विउव्वइ, एगं जोयणसयसहस्सं आयामविक्खंभेणं तिण्णि जोयणसयसहस्साइं जाव अद्धंगुलं च किंचिविसेसहियं परिक्खेवेणं, तस्स णं णेमिपडिरूवगस्स उरि बहुसमरमणिज्जे भूमिभागे पण्णत्ते जाव मणीणं फासे, तस्स णं णेमिपडिरूवगस्स बहुमज्झदेसभागे तत्थ णं महं एग पासायडिसगं विउव्वइ पंच जोयणसयाई उड्ढे उच्चत्तेणं, अड्डाइज्जाई जोयणसयाई विक्खंभेणं, अन्मग्गयमूसिय०वण्णओ जाव पडिरूवं, तस्स णं पासायडिसगस्स उल्लोए पउमलयाभत्तिचित्ते जाव पडिरूवे, तस्स णं पासायडि. सगस्स अंतो बहुसमरमणिज्जे भूमिभाए जाव मणीणं फासो, मणिपेढिया अट्ठजोयणिया जहा वेमाणियाणं, तीसे गं मणिपेढियाए उरि महं एगे देवसयणिज्जे विउव्वइ सयणिज्जवण्णओ जाव पडिहवे, तत्थ णं से सक्के देविदे देवराया अट्टहिं अग्गमहिसोहि सपरिबाराहि दोहि य अणिएहि णट्टाणिएण य गंधवाणिएण य सद्धि महयाहयणट्ट जाव दिव्वाई भोगभोगाई भुंजमाणे विहरइ / जाहे ईसाणे देविदे देवराया दिव्वाइं० जहा सक्के तहा ईसाणेवि णिरवसेसं, एवं सणंकूमारेवि, णवरं मासायडिसओ छ जोयणसयाई उडळ उच्चत्तेणं तिष्णि जोयणसयाई विक्खंभेणं, मणिपेढिया तहेव अट्ठजोयणिया, तीसे णं मणिपेढियाए उरि एस्थ णं महेगं सीहास] विउव्वइ सपरिवारं भाणियव्वं, तत्थ णं सणंकुमारे देविदे देवराया बावत्तरीए सामाणियसाहस्सीहि जाव चउहि बाव. तरीहि आयरक्खदेवसाहस्सीहि य बहि सणंकुमारकप्पवासीहि वेमाणिएहि देवेहि य देवीहि य सद्धि संपरिवडे महया जाव विहरइ / एवं जहा सणंकुमारे तहा जाव पाणओ अच्चओ, णवरं जो जस्स परिवारो सो तस्स भाणियन्वो, पासायउच्चत्तं जं सएसु 2 कप्पेसु विमाणाणं उच्चत्तं अद्धद्धं वित्थारो जाव अच्चयस्स णवजोयणसयाई उड्ढे उच्चत्तेणं अद्धपंचमाइं जोयणसयाई विक्खं. भेणं, तत्थ णं गोयमा ! अच्चुए देविदे देवराया दसहि सामाणियसाहस्सीहि जाव विहरइ, सेसं तं चेव / सेवं भंते ! सेवं भंते ! ति // 516 / /