________________ __ 494 अगं-पविट्ठ सुत्ताणि वस्स हेट्ठा पुढविसिलावट्टयंसि अट्ठमभत्तं परिगिण्हामि, दोवि पाए साहट्ट वग्धारियपाणी एगपोग्गलणिविट्ठदिछी अणिमिसणयणे संपन्भारगएणं कारणं अहापणिहिएहि गतेहिं सव्विदिएहि गुत्तेहिं एगराइयं महापडिमं उवसंपज्जित्ता णं विहरामि / तेणं कालेणं तेणं समएणं चमरचंचारायहाणी अजिंदा अपुरोहिया यावि होत्था। तए णं से पूरणे बालतवस्सी बहुपडिपुण्णाई दुवालसवासाइं परियागं पाउणित्ता मासियाए संलेहणाए अत्ताणं झूोता सष्टुि भत्ताइं अणसणाए छेदेत्ता कालमासे कालं किच्चा चमरचंचाए रायहाणीए उववायसभाए जाव इंदत्ताए उववष्णे / तए णं से चमरे असुरिंदे असुरराया अगोचवण्णे पंचविहाए पज्जत्तीए पज्जत्तिभावं गच्छइ तंजहा-आहारपज्जत्तीए जाव भास-मगपज्जत्तीए तए णं से चमरे असुरिंदे असुररांया पंचविहाए पज्जत्तीए पज्जत्तिभावं गए समाणे उड्ढं वीससाए ओहिणा आभोएइ जाव सोहम्मो कप्पो, पाराइ य तत्थ सक्कं देविदं देवरायं मघवं पाकसासणं सयक्फतुं सहस्सक्खं वज्जपाणि पुरंदरं जाव दस दिसाओ उज्जोवेमाणं पभासेमाणं सोहम्ने कप्पे सोहम्भवडेराए विमाणे सक्कंसि सीहासणंसि जाव दिव्वाई भोगभोगाई भंजमागं पासइ 2 इमेयारूवे अज्झथिए चितिए पत्थिए मणोगए संकप्पे समज्जित्या-केस णं एस अपत्थिय पत्थए दुरंतपंतलवखणे हिरिसिरिपरिवज्जिए हीणपुण्णदाउद्दसे जगणं ममं इमाए एयारूवाए दिव्वाए देविड्ढोए जाव दिब्वे देवाणुभाचे लद्धे पत्ते अभि. समण्णागए उप्पि अप्पुस्सुए दिव्वाइं भोगभोगाई भुंजमाणे विहरइ, एवं संपेहेइ 2 सामाणियपरिसोववण्णए देवे सद्दावेइ 2 एवं बयासी-केत णं एस देवाणु. प्पिया अपस्थियपत्थए जाव भुंजमाणे विहरइ ? तए णं ते सामाणियपरिसोव. वण्णगा देवा चमरेणं असुरिदेणं असुररणा एवं वुला सभाणा हट्टतुट्टा जाव हयहियया करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलि कटटु जएणं विजएणं वद्धावेंति 2 एवं वयासी-एस णं देवाणुपिया ! सक्के देविदे देवराया जाव विहरइ / तए पं से चमरे असुरिंदे असुरराया तसि सामाणियपरिसोववण्णगाणं देवाणं अंतिए एयम→ सोच्चा णिसम्म आसुरुत्ते रुठे कुविए चंडिक्किए मितिमिसेमाणे ते सामाणियपरिसोनवण्णए देवे एवं वयासी-अण्णे खलु भो ! से सक्के देविदे देवराया अण्णे खलु भो ! से चमरे असुरिंदे असुरराया, महिडिए खलु भो ! से सक्के देविदे देवराया,