________________ 450 अंग-पविट्ठ सुत्ताणि कि भे अज्जो ! सामाइए कि भे अज्जो ! सामाइयस्स अछे ? जाव किभे विउस्सग्गस्स अट्ठे ? तए गं ते थेरा भगवंतो कालासवेसियपुत्तं अणगारं एवं वयासी-आयाणे अज्जो ? सामाइए आया में अज्जो ! सामाइयस्स अट्ठे जाव विउस्सग्गरस अछे / तए णं से कालासवेसियपुत्ते अणगारे धेरे भगवंते एवं वयासी-'जइ भे अज्जो ! आया सामाइए आया सामाइयस्स अट्ठे एवं जाव आया विउस्सग्गस्स अट्ठे अवहट्ट कोहमाणमायालोभे किमळं अज्जो ! गरहह ? कालास० संजमट्टयाए, से भंते ! कि गरहा संजमे अगरहा संजमे ? कालास० गरहा संजमे णो अगरहासंजमे, गरहावि य पं सव्वं दोसं पविणेइ सव्वं बालियं परिष्णाए एवं खुणे आया संजमे उवहिए भवइ, एवं खुणे आया संजमे उवचिए भवइ, एवं खु णे आया संजमे उवट्ठिए भवइ एत्थ णं से कालासवेसियपत्ते अणगारे संबद्ध थेरे भगवंते वंदइ णमंसइ 2 एवं वयासीएएसि णं भंते ! पयाणं पुवि अण्णाणयाए असवणयाए अबोहियाए अणगमेणं अविट्ठाणं अस्सुयाणं असुयाणं अविष्णायाणं अब्दोगडाणं अब्दोच्छिण्णाणं अणिज्जढाणं अणुवधारियाणं एयम; णो सहहिए णो पत्तिइए णो रोइए इयाणि भंते ! एएसि पयाणं जाणणयाए सवणयाए बोहीए अभिगमेणं दिवाणं सुयाणं मुयाणं विष्णायाणं वोगडाणं वोच्छिण्णाणं णिज्जूढाणं उवधारियाणं एयमढें सद्दहामि पत्तियामि रोएमि एवमेयं से जहेयं तुब्भे वदह / तए णं ते थेरा भगवंतो कालासवेसियपुत्तं अणगारं एवं वयासी-सद्दहाहि अज्जो ! पत्तियाहि अज्जो ! रोएहि अज्जो ! से जहेयं अम्हे वदामो / तए णं से कालासवेसियपुत्ते अणगारे थेरे भगवंतो वंदइ णमंसह 2 एवं वयासीइच्छामि गं भंते ! तुम्भं अंतिए चाउज्जामो धम्माओ पंचमहत्वइयं सपडिवकमणं धम्म उवसंपज्जित्ता णं विहरित्तए। अहासह देवाणप्पिया ! मा पडि. बंधं / तए णं से कालासवेसियपुत्ते अणगारे थेरे भगवंते वंदइ णमंसइ वंदित्ता णमंसित्ता चाउज्जामाओ धम्माओ पंचमहत्वइयं सपडिवकमणं धम्म उवसंपज्जित्ता गं विहरइ / तए ण से कालसवेसियपुत्ते अणगारे बहूणि वासाणि सामण्णपरियागं पाउणइ जस्सट्टाए कोरइ णग्गभावे मुंडभावे अण्हाणयं-अदंतधुवणयं अच्छत्तयं अणोवाहणयं भूमिसेज्जा फलहसेज्जा कट्टसेज्जा केसलोओ बंभचेरवासो परघरप्पवेसो लद्धावलद्धी उच्चावया गामकंटगां बासीसं परिसहो. वसग्गा अहियासिज्जति तमढें आराहेइ 2 चरिमेहिं उस्सासणीसासेहिं सिद्धे