________________ अंतगडदसाओ व. 6 1335 तए गं रायगिहे पयरे सिंघाडग बहुजणो अण्णमण्णस्स एवमाइक्खह जाव किमंग पुण विपुलस्स अटुस्स गहणयाए. तएणं तस्स सुदंसणस्स बहुजणस्स अंतिए एयं सोचा णिसम्म अयं अज्झथिए ४-एवं खल समणे जाव विहरइ, तं गच्छामि . वंदामि०, एवं संपेहेइ 2 ता जेणेव अम्मापियरो तेणेव उवा. गच्छइ 2 त्ता करयल० अंजलि कट्ट एवं वयासी-एवं खलु अम्मयाओ! समणे जाव विहरइ, तं गच्छामि गं समणं भगवं महावीरं वंदामि णमंसामि जाव पज्जवासामि? तए गं तं सुदंसणं सेट्टि अम्मापियरो एवं वयासी-एवं खल पुत्ता ! अज्जणए मालागारे जाव घाएमाणे विहरइ, तं मा गं तुमं पुत्ता ! समणं भगवं महावीरं वंदए जिग्गच्छाहि, मा गं तव सरीरयस्स वावती भविस्सइ, तुमण्णं इह गए चेव समणं भगवं महावीरं वंदाहि णमंसाहि। तए णं सुदं. सणे सेट्ठी अम्मापियरं एवं क्यासी-किण्णं अहं अम्मयाओ ! समणं भगवं महावीरं इहमागयं इह पत्तं इह समोसढं इह गए चेव वंदिस्सामिल? तं गच्छामि णं अहं अम्मयाओ ! तुहि अन्भणण्णाए समाणे स० भगवं महावीरं वंदामि जाव पज्जु / तए गं सुदंसणं सेट्टि अम्मापियरो जाहे णो संचायंति बहिं आघवणाहिं 4 जाव परवेत्तए ताहे अकामा चेव सुदंसणं एवं वयासीअहासुहं देवा / तए णं से सुदंसणे अम्मापिईहि अन्भणण्णाए समाणे हाए सुद्ध. प्पावेसाइं जाव सरीरे सयाओ गिहाओ पडिणिक्खमइ 2 ता पायविहारचारेणं रायगिहं णगरं मज्झमझेणं णिग्गच्छइ 2 त्ता मोग्गरपाणिस्स जक्खस्स जक्खाययणस्स अदूरसामंतेणं जेणेव गुणसिलए चेइए जेणेव समणे भगवं महावीरे तेणेव पहारेत्थ गमणाए / तए णं से मोग्गरपाणी जखे सुदंसणं समणोवासयं अदूरसामतेणं वीईवयमाणं 2 पासइ 2 ता आसुरुत्ते 5 तं पलसहस्सणिप्फण्णं अयोमयं मोग्गरं उल्लालेमाणे 2 जेणेव सुदंसणे समणोवासए तेणेव पहारेत्थ गमणाए / तए णं से सुदंसणे समणोवासए मोग्गरपाणि जक्खं एज्जमाणं पासइ 2 त्ता अभीए अतत्थे अणुविग्गे अक्खुभिए अचलिए असंभंते वत्थं तेणं भूमि पमज्जइ 2 ता करयल० एवं वयासी-णमोऽत्थ गं अरहताणं जाव संपत्ताणं णमोऽत्थ णं समणस्स जाव संपाविउकामस्स, पुवि च णं मए समणस्स भगवओ महावीरस्स अंतिए थूलए पाणाइवाए पच्चक्खाए जावज्जीवाए थलए मुसावाए थूलए अविण्णादाणे सदारसंतोसे कए जावज्जीवाए इच्छापरिमागे