________________ अंतगडदसाओ व. 5 1329 णेमी कण्हं वासुदेवं एवं वयासी-एवं खलु कण्हा! इमीसे बारवईए णयरीएणवजोयण जाव० भूयाए सुरग्गिदीवायणमूलाए विणासे भविस्सइ / तए णं कण्हस्स वासुदेवस्स अरहओ अरिटणेमिस्स अंतिए एयम→ सोच्चा णिसम्म अ० एयं अब्भत्थिए ४-धण्णा गं ते जालिमयालिउ० पुरिससेणवारिसेणपज्ज. ण्णसंबअणिरुद्धदढणेमिसच्चणेमिप्पभियओ कुमारा जे गं चिच्चा हिरणं जाव परिभाएत्ता अरहओ अरिटणेमिस्स अंतियं मुंडा जाव पव्वइया, अहणं अधण्णे अकयपुण्णे रज्जे य जाव अंतेउरे य माणुस्सएसु य कामभोगेसु मच्छिए 4 णो संचाएमि अरहओ अरिटणेमिस्स जाव पवइत्तए / कण्हाइ ! अरहा अरिटणेमी कण्हं वासुदेवं एवं वयासी-से पूर्ण कण्हा ! तव अयमन्मथिए ४-धण्णा णं ते जाव पव्वइत्तए, से गूणं कण्हा ! अयमठे समठे ? हता अस्थि / तं णो खल कण्हा ! तं एवं भयं वा भव्वं वा भविस्सइ वा जगणं वासुदेवा चइत्ता हिरण्णं जाव पव्वइस्संति / से केणं अट्ठणं भंते ! एवं वच्चइ-ण एवं भूयं वा जाव पव्वइस्संति ? कण्हाइ ! अरहा अरि?णेमी कण्हं वासुदेवं एवं .वयासी-एवं खलु कण्हा ! सम्वेवि य णं वासुदेवा पुत्वभवे णियाणकडा, से तेणठेणं कण्हा ! एवं बच्चइ-ण एवं भूयं० पव्वइ. स्संति / तए णं से कण्हे वासुदेवे अरहं अरिटमि एवं वयासी-अहं णं भंते ! इओ कालमासे कालं किच्चा कहिं गमिस्सामि, कहि उवज्जिस्सामि ? तए गं अरहा अरिट्ठणेमी कण्हं वासुदेवं एवं वयासी-एवं खलु कण्हा ! बारवईए णयरीए सुरग्गिदीवायण कुमार, कोवणिद्दड्डाए अम्मापिइणियगविप्प हूणे रामेणं बलदेवेणं सद्धि दाहिणवेयालि अभिमहे जोहिटिल्लपामोक्खाणं पंचण्हं पंडवाणं पंडरायपुत्ताणं पासं पंडमहुरं संपत्थिए कोसंबवणकाणणे णग्गो. हवरपायवस्स अहे पुढविसिलापट्टए पीयवस्थपच्छाइयसरीरे जरकुमारेणं तिखेणं कोदंडविप्पमुक्केणं इसुणा वामे पाये विद्ध समाणे कालमासे कालं किच्चा तच्चाए वालयप्पमाए पुढवीए उज्जलिए णरए रइयत्ताए उववज्जि. हिसि / तए णं कण्हे वासुदेवे अरहओ अरिट्ठणेमिस्स अंतिए एयमढे सोच्चा णिसम्म ओहय जाव झियाइ / कण्हाइ ! अरहा अरिट्रणेमी काहं वासुदेवं एवं वयासी-मा णं तुम देवाणुप्पिया ! ओहय जाव झियाहि, एवं खलु तुम देवा. प्पिया ! तच्चाओ पुढवीओ उज्जलियाओ अणंतरं उव्वट्टित्ता इहेव जंबूद्दीवे