SearchBrowseAboutContactDonate
Page Preview
Page 724
Loading...
Download File
Download File
Page Text
________________ - कप्पसुत्तं-सिरिणेमिणाहचरियं एणं चित्ता(हि)गक्खत्तेणं जोगमुवागएणं एगं देवदूसमादाय एगेणं पुरिससहस्सेणं सद्धिं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए / / 173 / / अरहा णं अरिटणेमी चउप्पण्णं राइंदियाई णिच्चं वोसट्टकाए चियत्तदेहे तं चेव सव्वं जाव पणपण्णगस्स राइंदियस्स अंतरा वट्टमाणस्स जे से वासाणं तच्चे मासे पंचमे पक्खे आसोयबहुले तस्स णं आसोयबहुलस्स पण्णरसीपक्खेणं दिवसस्स पच्छिमे भा(ए)गे उज्जितसेल. सिहरे वेडसपायवस्स अहे अट्ठमे(छ?)णं भत्तेणं अपाणएणं चित्ताणखत्तेणं जोग. मुवागएणं झाणंतरियाए वट्टमाणस्स अणंते अणुत्तरे णिव्वाघाए णिरावरणे नाव केवलवरणाणदंसणे समुप्पण्णे जाव सव्वजीवाणं सव्वभावे जाणमाणे पासमाणे विहरइ॥१७४।। अरहओणं अरिढणेमिस्स अट्ठारस गणा अट्ठारस गणहरा हुत्था।।१७५।। अरहओ णं अरिट्ठणेमिस्स वरदत्तपामुक्खाओ अट्ठारस समणसाहस्सीओ उक्कोसिया समणसंपया हुत्था ॥१७६॥"अजजविखणीपामुक्खाओ चत्ताल.सं अज्जियासाह. स्सीओ उक्को सिया अज्जियासंपया हुत्था ॥१७७॥"णंदपामुक्खाणं समणोवासगाणं एगा सयसाहस्सीओ अउणत्तरं च सहस्सा उक्कोसिया समणोवासगाणं संपया हुत्था / / 178 ॥"महासुव्वयापामुक्खाणं समणोवासियाणं तिणि सयसाहसीओ छत्तीसंच सहस्सा उक्कोसिया समणोवासियाणं संपया हुत्था॥१७९॥"चत्तारि सया चउद्दसपुवीणं अजिणाणं जिणसंकासाणं सव्वक्खरसण्णिवाईणं जाव संपया हुत्था // 180 // पण्णरस सया ओहिणाणीणं, पण्णरस सया केवलणाणीणं, पण्णरस सया वेउव्वियाणं, दस सया विउलमईणं, अट्ठसया वाईणं, सोलस सया अणुत्तरोववाइयाणं, पण्णरस समणसया सिद्धा, तीसं अज्जियासयाई सिद्धाई // 18 // अरहओ णं अरिट्ठणेमिस्स दुविहा अंतगडभूमी हुत्था, तनहा-जुगंतकडभूमी य परियायंत. कडभूमी य, जाव अट्ठमाओ पुरिसजुगाओ जुगंतकडभूमी, दुवा(ल)सपरिथाए अंत. मकासी // 182 // तेणं कालेणं तेणं समएणं अरहा अरिट्ठणे मी तिणि वाससयाई कुमारवासमज्जे वसित्ता चउप्पण्णं राइंदियाइं छउमत्थपरियायं पाउणित्ता देसूणाई सत्त वाससयाई केवलिपरियायं पाउणित्ता पडि पुण्णाई सत्त वाससयाई सामण्णपरियायं पाउणित्ता एगं वाससहस्सं सव्वाउयं पालइत्ता खीणे वेयणिजाउयणामगुत्ते इमीसे ओसप्पिणीए दूममसुसमाए समाए बहुविइक्कंताए जे से गिम्हाणं च उत्थे मासे अट्ठमे पक्खे आसाढसुद्धे तस्स णं आसाढसुद्धस्स अट्ठमीपक्खेणं उप्पिं उजितसेलसिहरंसि पंचहिं छत्तीसेहि अणगारसएहिं सद्धिं मासिएणं भत्तेणं अपाणएणं
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy