SearchBrowseAboutContactDonate
Page Preview
Page 715
Loading...
Download File
Download File
Page Text
________________ पढमं परिसिट्ठ पालेहि समणधम्मं, जियविग्यो बि य वसाहि तं देव ! सिद्धिमझे, णिहणाहि रागदोसमल्ले तवेणं घिइधणियबद्धकच्छे, महाहि अट्ठकम्मसत्तू झाणेणं उत्तमेणं सुक्केणं,अप्पमत्तो हराहि आराहणपडागं च वीर ! तेलुक्करंगमझें,पावय विति,भिरमणुत्तरं केवलवरणाणं, गच्छ य मुक्खं प(रम)रं पयं जिणवरोवइटेणं मग्गेणं अकुडि. लेणं हंता परीसहचमुं, जय जय खत्तियवरवसहा ! बहूई दिवसाई बहूइं पक्खाई बहूई मासाइं बहूई उऊई बहूइं अयणाई बहूई संबच्छराइं अभीए परीसहोवसग्गाण खंतिखमे भयभेरवाणं, धम्मे ते अविधं भवउत्तिकटु जयजयसदं पउंजंति // 113-114 // तए णं समणे भगवं महावीरे णयणमालासहस्सेहिं पिच्छिज. माणे पिच्छिजमाणे, वयणमालासहस्सेहिं अभिथुव्वंमाणे अभिथुव्वमाणे, हियय मालासहस्सेहिं उण्णंदिजमाणे उण्णदिजमाणे, मणोरहमालासहस्सेहिं बिच्छिप्पमाण विच्छिप्पमाणे, कंतिरूवगुणेहिं पत्थिजमाणे पत्थिजमाणे, अंगुलिमालासहस्सेहिं दाइजमाणे दाइजमाणे, दाहिणहत्थेणं बहणं णरणारीसहस्साणं अंजलिमाला. सहस्साई पडिच्छमाणे पडिच्छमाणे, भवणपंतिसहस्साई समइच्छंमाणे समइच्छमाणे, तंतीतलतालतुडियगीयवाइयरवेणं महुरेण य मणहरेणं जयजयसद्दघोसमी सि एण मंजुमंजुणा घोसेण य पडिबुज्झ(आपुच्छिज)माणे पडिबुज्झमाणे, सव्विट्टीए सव्वजुईए सव्वबलेणं सव्ववाहणेणं सव्वसमुदएणं सव्वायरेणं सत्यविभूईए सव्वविभूसाए सव्वसंभमेणं सव्वसंगमेणं सव्वपगईहिं सव्वणाडएहिं सव्वतालयरेहि स(वाव)वोरोहेणं सबपुष्फगंधवत्थमल्लालंकारविभूसाए सव्वतुडियसद्दसणिणाएणं महया इड्डीए महया जुईए महया बलेणं महया वाहणेणं महया समुदएणं मह्या वरतुडियजमगसमग पवाइएणं संखपणवपडहभेरिझल्लरिखरमुहि हुडुछ दुंदुहिणियोस. णाइयरवेणं कुंडपुरं णगरं मज्झमझेणं णिग्गच्छइ 2 जेणेव णायसंडवणे. उजाणे जेणेव असोगवरपायवे तेणेव उवागच्छइ उवागच्छित्ता असोगवरपायवस्स अहे सीयं ठावेइ 2 त्ता सीयाओ पच्चोरुहह 2 त्ता सयमेव आभरणमल्लालंकारं ओमुयइ 2 त्ता सयमेव पंचमुट्ठियं लोयं करेइ 2 त्ता छटेणं भत्तेणं अपाणएणं हत्थुत्तराहिं णक्खत्तेणं जोगमुवागएणं एगं देवदूसमादाय एगे अबीए मुंडे भवित्ता अगाराओ अणगारियं पब्वइए॥११५-११६।। समणे भगवं महावीरे संवच्छरं साहियं मासं जाव चीवरधारी होत्था, तेण परं अचेले पाणिपडिग्गहिए / समणे भगवं महावीरे साइरेगाई दुवालसवासाइं णिच्चं वोसट्टकाए चियत्तदेहे जे केइ उवसन्गा उप्पज्जति, तंजहा-दिवा वा
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy