SearchBrowseAboutContactDonate
Page Preview
Page 712
Loading...
Download File
Download File
Page Text
________________ कप्पसुयं-सिरिमहावीरचरियं 19 वइवाणमंतरजोइसवेमाणिएहिं देवेहिं तित्थयरजम्मणाभिसेयमहिमाए कयाए समाणीए पच्चूसकालसमयंसि णगरगुत्तिए सद्दावेइ 2 त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! (खत्तिय)कुंड(ग्गामे)पुरे णगरे चारगसोहणं करेह करित्तामाणुम्माणवद्धणं करेह करित्ता कुंडपुरं णगरं सम्भितरबाहिरियं आसियसम्मजिओवलितं सिंघाडगति (ग)यचउक्कचच्चरचउम्मुहमहापहपहेसु सित्तसुइसंमट्टरत्यंतरावणवीहियं मंचाइमंचकलियं णाणाविहरागभूसियज्झयपडागमंडियं लारल्लोइयम् हियं गोसीससरसरत्तचंदणदद्दरदिण्णपंचंगुलितलं उवचियचंदणकलसं चंदणघडसुकयतोरणपडिदुवारदेसभागं आसत्तोसत्तविपुलवस्वग्धारियमल्दामकलावं पंचवण्ण सरससुरभिमुछपुप्फपुंजोवयारकलियं कालागुरुपवरकुदुरुकतुरुकडझंतधूवमधमतगंधुयाभिरामं सुगंधवरगंधियं गंधवट्टिभूयं णडणट्टगजल्लमल्लमुट्ठियवेलंबगकहग(पाद)पवगलासगआ(इ) रक्खगलंखमंखतूणइलतुंबवीणियअणेगतालायराणुचरियं करेह कारवेह करित्ता कारवित्ता य यसहस्सं मुसलसहस्सं च उस्सवेह उस्सवित्ता मम एयमाणत्तियं पच्चप्पिणह // 99-100 // तए णं ते कोडुंबियपुरिसा सिद्धार्थणं रण्णा एवं वुत्ता समाणा हट्टतुट्ठ जाव हियया करयल जाव पडिसुणित्ता खिप्पामेब कुंडपुरे णगरे चारगसोहणं जाव उस्सवित्ता जेणेव सिद्धत्थे (वत्तिए) राया तेणेव उवागच्छंति 2 त्ता करयल जाब कटु सिद्धत्थस्स खत्तियस्स रण्णो एयमाणत्तियं पचप्पिणंति // 101 // तए णं से सिद्धत्थे राया जेणेव अट्टणसाला तेणेव उवागच्छइ 2 त्ता जाव सवोरोहेणं सबपुष्पगंधवत्थमल्लालंकारविभूसाए सव्वतु डियसद्द णि णाएणं महया इड्डीए महया जुईए महया बलेण महया वाहणणं महया समुदएणं महया वर डियजमगसमगप्पवाइएणं संखपणवपडहभेरिझल्लरिखरमुहि हुडुक्क मुरयमुइंगदुंदुहिणिग्योसणाइयरवेणं उस्सुक्कं उक्करं उक्किटुं अदिज्जं अमिज अभडप्पवेसं अदंडिमकोदंडिमं अधरिमं गणियावरणाडइजकलिय अणेगतालायराणुचरियं अणुद्धयमुइंगं अमि. लायमल्लदामं पमुइयपक्कीलियपुरज (णाभिराम) णजाणवयं दसदिवसं ठिइवडियं करेइ // 102 // तए णं सिद्धत्थे राया दसाहियाए ठिइवडियाए वट्टमाणीए सइए य साहस्सिए य सयसाहस्सिए य जाए य दाए य भाए य दलमाणे य दवावेमाणे य सइए य साहस्सिए य सयसाहस्सिए य लंभे पडिच्छमाणे य पडिच्छावेमाणे य एवं [वा] विहरइ // 103 / / तए णं समणस्स भगवओ महावीरस्स अम्मापियरो 1 जूया-जुगाई तेसिं सहस्सं /
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy