SearchBrowseAboutContactDonate
Page Preview
Page 703
Loading...
Download File
Download File
Page Text
________________ पढम परिसिझें संतं 6 // 38 // तओ पुणो त पडलारिष्फुडं चेव तेयसा पजलंतरूवं रत्तासोगपगासकिंसुयसुयमुहगुंजद्धरागसरिसं कमलवणालंकरणं अकणं जोइसस्स अंबरतलपईवं हिमपडलगलग्गहं गहगणोरुणायगं त्तिविणासं उदयन्थमणेसु मुहुत्तसुहदंसणं दुणिरिक्खरूवं रत्तिसुद्धंतदुप्पयारप्पमद्दणं सीयवेगमहणं पिच्छइ मेरुगिरिसययपरियट्टयं विसालं सूरं रस्सीसहस्सपयलिय दित्तसोहं 7 // 39 / / तओ पुणो जच्च. कणगलट्ठिपइट्ठियं समूहणीलरत्तपीयसुक्किल्लसुकुमालुलसियमोरपिच्छकयमुद्धयं धयं अहियसस्सिरीयं फालियसंग्वंककुंददगरयरययकलसपंडुरेण मत्थ्याथेण सी हेण राय. माणेण रायमाणं भित्तुं गगणतलमंडलं चेव ववसिएणं पिच्छइ सिवमउयमारुयलयाइयकंपमाणं अइप्पमाणं जगपिच्छणिजरूवं 8 // 40 // तओ पुणो जच्चकंचणुजलं. तरूवं णिम्मलजलपुण्णमुत्तमं दिप्पमाणसोहं कमलकलावपरिरायमाणं पडिपुण्ण[य]. सम्बमंगलभेयसमागमं पवररयणप(रि)रायंतकमलट्ठियं णयणभूसणकरं पभासमाणं सव्वओ चेव दीवयंतं सोमलच्छीणिभेलणं सव्वपावपरिवज्जियं सुभं भासुरं सिरिवरं सव्वोउयसुरभिकुसुमआसत्तमलदामं पिच्छइ सारययपुण्णकलसं 9 // 41 // तओ पुणो (पुणरवि) रविकिरणतरुणबोहियसहस्सपत्तसुरभितरपिंजरजलं जलचरपहकरपरिहत्थगमच्छपरिभुजमाणजलमंचयं महंतं जलंतमिव कमलकुवलयउप्पलतामरसपुंडरीयउरुसम्पमाणसिरिसमुदएणं रमणिजरूवसोहं पमुइयंतभमरगणमत्तमहुयरिगावगेलि(ल्लि)जमाणकमलं कायंबगबलाहयचक्ककलहंससारसगचियसउणगणमि हुणसेविका माणसलिलं पउमिणिपत्तोवलग्गजलबिदुणिचयचित्तं पिच्छइ स हि ययणयणवंतं पउमसरं णामसरं सररुहाभिरामं 10 // 42 // तओ. पुणो चंदकिरणरासिसरिससिरिवच्छसोहं चउ(गु)गमणपवड्डमाणजलसंचयं चवलचंचलुच्चायप्पमाणकलोललोलंततोयं पडुपवणाहयचलियचवलपागडतरंगरंगंतभंगखोखुन्भमाणसोभंतणिग्मलक्कडउम्म सहसंबंधधावमा(णाव)गोणियत्तभासुरतराभिरामं महामगरमच्छतिमि तिमिगिलणिद्धति - लितिलियाभिघायकप्पूरफेणपसरं महाणईतुरियवेगसमागयभमांगावत्तगुष्पमा छलंतपच्चोणियत्तभममाणलोलसलिलं पिच्छइ खीगेयसायरं सारयणिक रसोमवयणा 11 // 43 // तओ पुणो तरुणसूरमंडलसमप्पहं दिप्पमाणसोहं उत्तमकंचणमहामणिसमूहपवरतेयअट्ठसहस्सदिप्पंतणहप्पईवं कणगपयरलंबमाणमुत्तासमुजलं जलंतदिव्यदामं ईहामिगउसभतुरगणरमगरविहगवालगकिण्णररुरुसरभचमरसंसत्तकुंजरवणल्यपउमलयभत्तिचित्तं गंधव्वोपवजमाणसंपुण्णघोसं णिच्चं सजलणविउलजलहरगज्जियसद्दाणुणाइणा देवदुंदुहिमहारवेणं सयलमवि जीवलोयं पूरयंतं.कालागुरुपवर
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy