SearchBrowseAboutContactDonate
Page Preview
Page 701
Loading...
Download File
Download File
Page Text
________________ पढमं परिसिठं जीए वासिट्ठसगुत्ताए कुच्छिसि गम्भत्ताए साहरिए तं रयणिं च णं सा देवाणंदा माहणी सयणिज्जं सि सुत्तजागरा ओहीरमाणी 2 इमेयारूवे उराले कल्लाणे सिवे धण्ण मंगल्ले सस्सिरीए चउद्दसमहासुमिणे तिसलाए खत्तीयाणीए हडेत्ति पासित्ताणं पङिबुद्धा, तंजहा-गय जाव सिहिं च // 31 // ज रयणिं च णं म्मणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ तिसलाए खत्तियाणीए वासिट्ठम. गुत्ताए कुच्छिसि गम्भत्ताए साहरिए तं रयणिं च णं सा तिसला खत्तियाणी तंसि तारिसगंसि वासघरंसि अभिंतरओ सचित्तकम्मे बाहिरओ दृमियट्ठमट्टे विचित्तउ लोयचिल्लियतले मणिरयणपणासियंधयारे बहुसमसुविभत्तभूमिभागे पंचवण्ण सरससुरमिमुक्कपुप्फजोवयारकलिए कालागुरुपवरकुंदुरुक्कतुरुकडझंतधूवमघमघतगंधुद्ध या. भिरामे सुगंधवरगंधिए गंधवट्टिभूए तसि तारिसगंसि सयणिज्जसि सालिंगणट्टिए उमओ बियोयणे उभओ उण्णए मज्झे णयगंभीरे गंगापुलिणवालुयाउदालसालिमए ओयवियखोमियदुगुल्लपट्टपडिच्छण्णे सुविरइयरयत्ताणे रत्तंसुयसंयुए सुरम्मे आइणगरूयबूरणवणीयतूलतुल्ल फासे सुगंधवरकुसुमचुण्णसयणोवयारकलिए,पुव्वरत्तावरत्तकालसमयंसि सुत्तजागरा ओहीरमाणी 2 इमेयारूवे उराले जाव च उद्दसमहासुमिणे पासित्ताणं पडिबुद्धा, तंजहा-गर्य-यसैह-सीहै-अभिसेय-दाम-ससि-दिणयर ईश्य कुंभं / पउमसर-सागैर-विमाणभवण-रयणुच्चय-सिहि च // 1 // 32 // तए ण सा तिसला खत्तियाणी तप्पढमयाए[लओ यच उदंतमूसियगलियविपुलनलहरहारणिकरखीरसागरससंककिरणदगरयरययमहासेलपंडु (रं रतरं समागयमहुयरसुगंधा - वासियक(पो)वोलमूलं देवरायकुंज(रं)र(व)वरप्यमाणं पिच्छइ सजलघणविपुलजलहरगज्जियगंभीरचारुघोसं इभं सुभं सव्वलक्खणकयंबियं वरोरं / / 33 / / तओ पुणो धवलकमलपत्तपयराइरेगरूवप्पभं पहासमुदओवहारोहिं सव्वओ चेव दीवयंतं अइसिरिभरपिल्लगाविसप्पंतकंतसोहंतचारुककुहं तणुसु(ख)इसुकुमाललोमणिद्धच्छवि थिरसुबद्धमंसलोवचियलट्ठसुविभत्तसुंदरंग पिच्छइ घणवट्टलट्ठउक्किट्ठविसिट्टतुप्पग्गतिक्खसिंगं दंतं सिव समाणसोहंतसुद्धदंतं वसहं अमियगुणमंगलमुहं 2 // 34 // तओ पुणो हारणिकरखीरसागरससंककिरणदगरयरययमहासेलपंड(रतरं)रंगं रमणि पिच्छणिज्ज थिरलट्ठपउट्ठवट्टपीवरसुसिलिट्ठविसिट्ठतिक्खदाढाविलंबियमुहं परिकम्मियजच्चकमल कामलपमाणसोहंतलट्ठ उठें रत्तुप्पलपत्तम उयसुकुमालतालुणिल्लालियराजहं मूसाग यपवरकणगतावियआवत्तायंतबट्टतडि यविमलसरिसणयण विसालपीवरवसे डिपुष्ण
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy