SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ 1270 अनंगपविट्ठसुत्ताणि पणते / तंजहा-आयसमोवारे य 1 तदुभयसमोयारे य 2 / समए आयसमोयारेणं आयभावे समोयरइ, तदुभयसमोयारेणं आवलियाए समोयरइ आयभावे य / एवमाणापाणू थोवे लवे मुहुत्ते अहोरत्ते पक्खे मासे उऊ अयणे संवच्छरे जुरो बाससए वाससहस्से वाससयसहस्से पुव्वंगे पुव्वे तुडियंगे तुडिए अडडंगे अडडे अववंगे अववे हुहुयंगे हुहुए उप्पलंगे उप्पले पउमंगे पउमे णलिणंगे णलिणे अत्थणि उरंगे अत्थणिउरे अउयंगे अउए णउयंगे णउए पउयंगे पउए चूलियंगे चूलिया सीसपहेलियंगे सीसपहेलिया पलिओवमे सागरोवमे-आयसमोयारेणं आयभावे समोयरइ, तदुभयसमोयारेणं ओसप्पिणीउस्सप्पिणीसु समोयरइ आयभावे य / ओसप्पिणीउस्सप्पिणीओ आयसमोयारेणं आयभावे समोयरंति, तदुभयसमोयारेणं पोग्गलपरियट्टे समोयरंति आयभावे य / पोग्मलपरियट्टे आयसमोयारेणं आयभावे समोयरइ, तदुभयसमोयारेणं तीतद्धाअणागतद्धासु समोयरइ / तीतद्धाअणागतद्धाउ आयसमोयारेणं आयभावे समोयरंति, तदुभयसमोयारेणं सव्वद्धाए समोयरंति आयभावे य / सेत्तं कालसमोयारे / से किं तं भावसमोयारे ? भावसमोयारे दुविहे पण्णत्ते / तंजहा-आयसमोयारे य 1 तदुभयसमोयारे य 2 / कोहे आयसमोयारेणं आयभावे समोयरइ, तदुभयसमोयारेणं माणे समोयरइ आयभावे य / एवं माणे माया लोभे रागे मोहणिज्जे / अट्ठकम्मपयडीओ आयसमोयारेणं आयभावे समोयरंति, तदुभयसमोयारेणं छव्विहे भावे समोयरंति आयभावे य / एवं छविहे भावे / जीवे जीवस्थिकाए आयसमोयारेणं आयभावे समोयरइ, तदुभयसमोयारेणं सव्वदव्वेसु समोयरइ आयभावे य / एत्थ संगहणीगाहा-कोहे माणे माया, लोभे रागे य मोहणिज्जे य / पगडी भावे जीवे, जीवत्थिकाय दव्वा य // 1 // सेत्तं भावसमोयारे। सेत्तं समोयारे। सेत्तं उवकमे // 150 // उवक्कम इति पढमं दारं // से किं तं णिक्खेवे ? णिक्खेवे तिविहे पण्णत्ते / तंजहा-ओहणिप्फण्णे 1 णाम णिप्फण्णे 2 सुत्तालावगणिप्फण्णे 3 / से किं तं ओहणिप्फण्णे ? ओहणिप्फण्णे चउविहे पण्णत्ते / तनहा-अज्झयणे 1 अझीणे 2 आया 3 झवणा 4 / से किं तं अज्झयणे ? अज्झयणे चउविहे पण्णत्ते / तंजहा-णामज्झयणे 1 ठवणज्झयणे 2 दव्वज्झयणे 3 भावज्झयणे 4 / णामटवणाओ पुव्वं वणियाओ। से कि तं दत्वज्झ.
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy