SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ अणुओगदारसुत्तं-कालप्पमाणे 1245 अद्धापलिओवमसागरोवमेहिं णस्थि किंचिप्पओयणं, केवलं पण्णवणा पण्णविजइ / सेत्तं वावहारिए अद्धापलिओवमे / से किं तं सुहुमे अद्धापलिओवमे ? सुहुमे अद्धापलिओवमे-से जहाणामए पल्ले सिया-जोयणं आयामविक्खंभेणं,जोयणं उव्वेहेणं, तं तिगुणं सविसेसं परिक्वेवणं,से णं पल्ले एगाहियबेयाहियतेयाहिय जाव भरिए वालग्गकोडीणं, तत्थ णं एगमेगे वालग्गे असंखिजाई खंडाई कजइ, ते णं वालग्गा दिट्टि ओगाहणाओ असंखेजइभागमेत्ता सुहुमस्स पणर.जीवस्स सरीरोगाहणाओ असंखेजगुणा, ते णं वालग्गा णो अग्गी डहेजा जाव णो पलिविद्धं सिज्जा, णो पूइत्ताए हव्व मागच्छेजा, तओ णं वाससए वाससए एगमेगं वालग्गं अवहाय जावइएणं कालेणं से पल्ले खीणे णीरए पिल्लेवे णिट्ठिए भवइ सेत्तं सुहमे अद्धापलिओवमे / गाहा-एएसिं पल्लाणं कोडाकोडी भवेज दसगुणिया। तं सुहुमस्स अद्धासागरोवमस्स, एगस्स भवे परिमाणं // 4 // एएहिं सुहमेहिं अद्धापलिओवमसागरोवमेहि, किं पओयणं ? एएहिं सुहुमेहिं अद्धापलिओवमसागरोवमेहिं णेरइयतिरिक्खजोणियमणुस्सदेवाणं आउयं मविजइ // 139|| णेरइयाणं भंते ! केवइयं कालं ठिई पण्णत्ता ? गोयमा ! जहण्णेणं दसवाससहस्साई, उक्कोसेणं तेत्तीसं सागरोवमाइं / रयणप्पहापुट विणेरइयाणं भंते! केवइयं कालं ठिई पण्णत्ता ? गोयमा ! जहण्णेणं दसवाससहस्साई, उक्कोसेणं एगं सागरोवमं / अपजत्तगरयणप्पहापुढविणेरझ्याणं भंते ! केवयं कालं टिई पण्णत्ता ? गोयमा ! जहण्णेण वि अंतोमुहत्तं, उवकोसेण वि अंतोमुहुत्तं / पजत्तगरयणप्पहापुढविणेरइयाणं भंते ! केवइयं कालं ठिई.पण्णत्ता ? गोयमा ! जहण्णेणं दसवाससहस्साई अंतोमुहुत्तूणाई,उवकोसेणं एगं सागरोवमं अंतोमुहुत्तूणं / सक्करप्पहापुह विणेरइयाणं भंते ! केवइयं कालं ठिई पण्णत्ता ? गोयमा ! जहण्णेणं एगं सागरोवमं,उक्कोसेणं तिण्णि सागरोवमाई / एवं सेसपुढवीसु पुन्छा भाणियव्वा / वालुयपहापुढविगेरइयाणं-जहण्णेणं तिण्णि सागरोवमाई, उक्कोसेणं सत्तसागरोवमाई। पंकप्पहापुढविणेरइयाणं-जहण्णेण सत्तसागरोवमाइ, उबकोसेणं दससागरोवमाई। धूमप्पहापुढविणेरइयाणं-जहण्णेणं दससागरोवमाई,उवकोसेण सत्तरससार रोक्माई / तम पहापुढविणेरइयाणं-जहणेणं सत्तरससागरोवमाई, उवकोसेणं बावीससागरोवमाई / तमतमापुढविणेरइयाणं भंते ! केवइयं कालं ठिई पण्णत्ता ? गोयमा ! जहण्णेणं बावीसं सागरोवमाई, उक्कोसेणं तेत्तीसं सागरोवमाई / असुरकुमाराणं भंते ! केवइयं कालं ठिई पण्णत्ता ? गोयमा! जहण्णेणं दसवाससहस्साइं उक्कोसेणं साइरेगं
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy