SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ . . 1238 . अनंगपविट्ठसुत्ताणि एवं असुरकुमारगमेणं जाव थणियकुमाराणं भाणियव्यं / पुढविकाइयाणं भंते ! केमहालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! जहण्णेणं अंगुलस्स असंखेजइभागं, उक्कोसेण वि अंगुलस्स असंखेजइभागं / एवं सुहमाणं ओहियाणं अपजत्तगाणं पजत्तगाणं च भाणियव्यं / एवं जाव बायरवाउकाइयाणं पजत्तगाणं भाणियव्वं / वणस्सइकाइयाणं भंते ! केमहालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! जहण्णेणं अंगुलस्स असंखेजइभागं, उक्कोसेणं साइरेगं जोयणसहस्सं / सुहुमवणस्सइकाइयाणं ओहियाणं अपजत्तगाणं पजत्तगाणं तिण्हं पि-जहण्णेणं अंगुलस्स असंखेजइभागं, उक्कोसेण वि अंगुलस्स असंखेजइभागं / बायरवणस्सइकाइयाणं ओहियाणंजहण्णेणं अंगुलस्स असंखेजइभागं, उक्कोसेणं साइरेगं जोयणसहस्सं / अपजत्तगाणंजहण्णेणं अंगुलस्स असंखेजइभाग, उक्कोसेण वि अंगुलस्स असंखेजइभागं / पजत्तगाणं-जहण्णेणं अंगुलस्स असंखेनंइभागं, उक्कोसेणं साइरेगं जोयणसहरसं / बेइंदियाणं पुच्छा। गोयमा ! जहण्णेणं अंगुलस्स असंखेजईभागं, उक्कोसेणं बारसजोयणाई। अपजत्तगाणं-जहण्णेणं अंगुलस्स असंखेजइभाग,उक्कोसेणं वि अंगुलस्स असंखेजइभागं / पजत्तगाणं-जहण्णेणं अंगुलस्स असंखेजइभागं,उक्कोसेणं बारसजोयणाई / तेइंदियाणं पुच्छा / गोयमा ! जहण्णेणं अंगुलंस्स असंखेजइभाग, उक्कोसेणं तिण्णि गाउयाई / अपजत्तगाणं-जहण्णेणं अंगुलस्स असंखेजहभागं, उक्कोसेण वि अंगुलस्स असंखेजइभागं। पजत्तगाणं-जहण्णेणं अंगुलस्स असंखेजइभागं, उक्कोसेणं तिण्णि गाउयाई। चउरिंदियाणं पुच्छा ।गोयमा ! जहण्णेणं अंगुलस्स असंखेजइभागं, उक्कोसेणं चत्तारि गाउयाइं / अपंजत्तगाणं-जहण्णेणं० उक्कोसेण वि अंगुलस्स असंखेजइभागं / पजत्तगाणं-जहण्णेणं अंगुलस्स असंखेजइभागं, उक्कोसेणं चत्तारि गाउयाइं / पंचिंदियतिरिक्खजोणियाणं भंते / केमहालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! जहण्णेणं अंगुलस्स असंखेजइभागं, उक्कोसेणं जोयणसहस्सं / जलयरपंचिंदियतिरिक्खजोणियाणं पुच्छा / गोयमा!एवं चेव / सम्मुच्छिमजलयरपंचिंदियतिरिक्खजोणियाणं पुच्छा। गोयमा ! जहण्णेणं अंगुलस्स असंखेजइभाग, उक्कोसेणं जोयणसहस्सं / अपजत्तगसम्मुच्छिमजलयरपंचिंदियतिरिक्खनोणियाणं पुच्छा / गो०!जहण्णेणं अंगुलस्स असंखेजइभाग, उक्कोसेण वि अंगुलस्स असंखेजइभागं / पजत्तगसम्मुच्छिमजलयरपंचिंदियतिरिक्खजोणियाणं पुच्छा / गोयमा! जहण्णेणं अंगुलस्स असंखेजइभागं, उक्कोसेणं जोयणसहस्सं / गम्भवक्कंतियजलयरपंचिंदिय
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy