SearchBrowseAboutContactDonate
Page Preview
Page 622
Loading...
Download File
Download File
Page Text
________________ ___ अणुओगदारसुत्तं-कालाणुपुत्वी 1213 संतरेण वा सव्वपुच्छासु होजा ) एवं अणाणुपुचीदव्वाणि अघत्तव्वगदत्वाणि वि जहा खेत्ताणुपुव्वीए / एवं फुसणा कालाणुपुवीए वि तहा चेव भाणियत्वा / णेगमववहाराणं आणुपुव्वीदव्वाई कालओ केवच्चिरं होंति ? एगं दत्वं पदुच्च नहष्णेणं तिणि समया,उक्कोसेणं भसंखेज्जं कालं / णाणादव्वाइं पडुच्च सव्वद्धा। णेगमववहाराणं अणाणुपुव्वीदव्वाई कालओ केवच्चिरं होंति ? एगं दव्वं पडुच्च अजहण्णमणुक्कोसेणं एक्कं समय, णाणादव्वाइं पडुच्च सव्वद्धा / अवत्तव्गदत्वाणं पुच्चा ? एगं दव्वं पडुच्च अजहण्णमणुक कोसेणं दो समया, णाणादावाई पडुच्च सद्ध।। णेगम. ववहाराणं माणुएब्बीदव्वाणमंतरं कालओ केवच्चिरं होइ ? एगं दत्वं पडुच्च जहण्णेणं एगं समयं, उनकोसेणं दो समया। णाणादत्वाइं पडुच्च गत्थि अंतरं / गमवबहाराणं अणाणुपुत्वीदवाणं अंतरं कालओ केच्चिरं होइ ? एगं दव्वं पडुच्च जहण्णेणं दो समयं, उक्कोसेणं असंखेनं कालं / णाणादवाई पडुच्च त्थि अंतरं / णेगमववहाराणं अवत्तव्वगदव्वाणं पुच्छा ? एगं दव्वं पडुच्च जहण्णेणं एगं समय, उवकोसेणं असंखेज्ज कालं / णाणादवाइं पडुच्च पत्थि अंतरं / भागभावअप्पाबहुं चेव जहा खेत्ताणुपुवीए तहा भाणियव्वाइं जाव सेत्तं अणुगमे / सेत्तं गमववहाराणं अणोवाणि हिया कालागुमुवी // 112 // से किं तं संगहस्स अगोवणिहिया कालाणुपुवी ? संगहस्स अणोवणिहिया कालाणुपुव्वी पंचविहा पण्णत्ता / तंजहा-अट्ठपयपरूवणया 1 भंगसमुक्कित्तणया 2 भंगोवदंसणया 3 स्मोयारे 4 अणुगमे 5 // 113 // से किं तं संगहस्स अट्ठपयपरूवणया ? संगहस्स अट्ठपयपरूवणया-एयाई पंच वि दाराई जहा खेत्ताणुपुव्वीए संगहस्स कालाणुपुत्वीए वि तहा भाणियव्वाणि / णवरं ठिई-अभि. लावो जाव सेत्तं अणुगमे / सेत्तं संगहस्स अणोवणि हिया कालाणुपुत्वी // 114 // से किं तं उवणि हिया कालाणुपुवी ? उवणिहिया कालाणुपुत्वी तिविहा पण्णत्ता। तंजहा-पुव्वाणुपुब्बी 1 पच्छाणुपुत्वी 2 अणाणुपुटवी 3 / से किं तं पुवाणुपुत्वी ? पुव्वाणुपुवी-समए 1 आवलिया 2 आणापाणू 3 थोवे 4 लवे 5 मुहुत्ते 6 अहो. रत्ते 7 पक्खे 8 मासे 9 उऊ 10 अयणे 11 संवच्छरे 12 जुगे 13 वाससए 14 बाससहस्से 15 वाससयसहस्से 16 पुत्वंगे 17 पुवे 18 तुडियंगे 19 तुडिए 20 अउडंगे 21 अडडे 22 अववंगे 23 अववे 24 हुहुयंगे 25 हुहुए 26 उप्पलंगे 27 उप्पले 28 पउमंगे 29 पउमे 30 गलिणंगे 31 णलिणे 32 अत्थ. णि उरंगे 33 अत्यणिउरे 34 अउयंगे 35 अउए 36 णउयंगे 37 णउए 38 पउयंगे 39 पउए 40 चूलियंगे 41 चूलिया 42 सीसपहेलियंगे 43 सीसपहेलिया
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy