________________ .. अणुओगदारसुत्तं-आणुपुव्वी 1201 अणोवणिहिया य 2 / तत्थ णं जा सा उवणिहिया सा ठप्पा। तत्थ णं जा सा अणोवणिहिया सा दुविहा पण्णत्ता / तंजहा-णेगमववहाराणं 1 संगहस्स य 2 // 73 // से किं तं णेगमबवहाराणं अणोवणिहिया दव्वाणुपुची ?णेगमववहाराणं अणोवणि हिया दव्वाणुपुब्बी पंचविहा पण्णत्ता। तंजहा-अट्ठपयपरूवणया 1 भंगसमुक्कित्तणया 2 भंगोवदंसणया 3 समोयारे 4 अणुगमे 5 // 74 // से किं तं गमववहाराणं अट्ठपयपरूवणया ? णेगमववहाराणं अट्ठपयपरूवणया-तिपए सिए जाव दसपए सिए आणुपुब्बी, संखिजपए सिए आणुपुब्बी, असंखिजपए सिए आणुपुवी, अणंतपए सिए आणुपुब्वी, परमाणुपोग्गले अणाणुपुब्धी, दुपए सिए अवत्तव्वए, तिपए सिया आणुपुन्वीओ जाव अणंतपएसियाओ आणुपुत्वीओ, परमाणुपोग्गला अणाणुपुत्वीओ, दुपएसियाई अवत्तव्वयाई / सेत्तं गमववहाराणं अट्ठपयपरूवणया // 75 // एयाए णं णेगमववहाराणं अट्ठपयपरूवणयाए किं पओयणं ? एयाए णं णेगमववहाराणं अट्ठपयपरूवणयाए भंगसमुश्कित्तगया कजइ // 76 // से किं तं गमववहाराणं भंगसमुक्कित्तर्णया ? णेगमववहाराणं भंगसमुक्फित्तणया-अस्थि आणु. पुवी 1 अस्थि अणाणुपुव्वी 2 अस्थि अवत्तव्वए 3 अस्थि आणुपुत्वीओ 4 अस्थि अणाणुपुवीओ 5 अस्थि अवत्तव्वयाई 6 / अहवा अस्थि आणु पुत्वी य अणाणु. पुची य 1 अहवा अस्थि आणुपुची य अणाणुपुवीओ य 2 अहवा अत्थि आणुपुवीओ य अणाणुपुची य 3 अहवा. अस्थि आणुपुत्वीओ य अणाणुपुत्वीओ य 4 अहवा अस्थि आणुपुव्वी य अवत्तत्वए य 5 अहवा अस्थि आणुपुवी य अवत्तव्वयाई च 6 अहवा अस्थि आणुपुवीओ य अवत्तव्वए य 7 अहवा अस्थि आणुपुत्वीओ य अवत्तव्वयाइं च 8 अहवा अस्थि अणाणुपुत्वी य अवत्तत्वए य 9 अहवा अस्थि अणाणुपुव्वी य अवत्तव्वयाइं च 10 अहवा अस्थि अणाणुपुत्वीओ य अवत्तव्वए य 11 अहवा अस्थि अणाणुपुव्वीओ य अवत्तवयाइं च 12 / अहवा अस्थि आणुपुत्वी यं अणाणुपुत्वी य अवत्तव्वए य 1 अहवा अत्थि आणुपुवी य अणाणुपुव्वी.य अवत्तव्वयाई च 2 अहवा अस्थि आणुपुष्वी य अणाणुपुव्वीओ य अवत्तव्वए य 3 अहवा अस्थि आणुपुत्वी य अणाणुपुव्वीओ य . अवत्तव्वयाई च 4 अहवा अस्थि आणुपुत्वीओ य अणाणुपुत्वी य अवत्तव्वए य 5 अहवा अस्थि आणुपुव्वीओ य अणाणुपुत्वी य अवत्तव्वयाई च 6 अहवा अस्थि आणुपुव्वीओ य अणाणुपुव्वीओ य अवत्तव्वए य 7 अहवा अत्थि आणु