SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ 1036 अनंगपविट्ठसुत्ताणि णाए सद्धिं जाव विहरह / तए णं से सेणिए राया अण्णया कयाइ पहाए कयबलिकम्मे कयकोउय-मंगल-पायच्छित्ते सिरसा कंठे मालकडे आविद्ध मणिसुवष्ण कप्पियहारद्धहारतिसरयपालंबपलंबमाणकडिसुत्तयसुकयसोभे पिणद्धगें बजअंगुलेजग. जाव कप्परुक्खए चेव अलंकियविभूसिए णरिदे सकोरंटमल्लदामेणं छत्तेणं धरिजमाणेणं जाव ससिव्व पियदंसणे णरवई जेणेव बाहिरिया उवट्ठाणसाला जेव सीहासणे तेणेव उवागच्छइ 2 त्ता सीहासणवरं सि पुरस्थाभिमुहे किसी यइत कोडुबियपुरिसे सद्दावेइ 2 त्ता एवं वयासी-गच्छह णं तुम्भे देवाण प्पिया ! जाई इमाइं रायगिहस्स णयरस्स बहिया तंजहा-आरामाणि य उजाणाणि य आएसणाणि य आययणाणि य देवकुलाणि य सभाओ य पवाओ य पणियगिहाणि य पणियसालाओ य छुहाकम्मंताणि य वाणियकम्मंताणि य कट्ठकम्मंताणि य इंगालकम्मंताणि य वणकम्मताणि य दमकम्मंताणि य जे त(त्थेव)त्थ महत्तरगा अण्णया टुिंति ते एवं वयह–एवं खलु देवाणुप्पिया ! सेगिए राया भंभसारे आणवेइ-जया णं समणे भगवं महावीरे आइगरे तित्थयरे जाव संपाविउकामे पुत्वाणुपुत्विं चरमाणे गामाणुगामं दूइजमाणे सुहंसुहेणं विहरमाणे संजमेणं तवसा अप्पाणं भावमाणे विहरि (इह आगच्छेजा इह समोसरे)जा तया णं तुम्हे भगवओ महावीरस्स अहापडिस्वं उग्गहं अणुजाणह अहापडिरूवं उग्गहं अणुजाणेत्ता सेणियस्स रणणो भंभसारस्स एयमटुं पियं णिवेएह // 1 // तए णं ते कोडुंबियपुरिसा सेणिएणं रण्णा भंभसारेणं एवं वुत्ता समाणा हट्टतुट्ठ जाव हियया जाव एवं सामि(तह)त्ति आणाए विणएणं पडिसुणेति २त्ता [एवं-ते सेणियस्स रण्णो अंतियाओ पडिणिकरत्रमंति २त्ता रायगिहू णयरं मझमज्झेणं णिग्गच्छंति 2 त्ता जाइं (इमाई-भवंति ) रायगिहस्स बहिया आरामाणि वा जाव जे तत्थ महत्तरगा अण्णया चिटुंति ते एवं वयंति जाव सेणियस्स रण्णो एयमद्वं पियं णिवेएजा पियं मे भवउ दोच्चपि तच्चं पि एवं वयंति 2 त्ता (जाव) जामेव दि(सं)सिं पाउन्भूया तामेव दिसिं पडिगया // 2 // तेणं कालेणं तेणं समएणं समणे भगवं महावीरे आइगरे तित्थयरे जाव गामाणुगामं दूइजमाणे जाव अप्पाणं भावेमाणे विहरइ / तए णं रायगिहे णयरे सिंघाडगतियचउक्कचच्चर एवं जाव परिसा णिग्गया जाव पज्जुवा (से) सइ // 3 // तए णं ते महत्तरगा जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति 2 त्ता समणं भगवं महावीरं तिवखुत्तो वंदंति णमंसति वंदित्ता णमंसित्ता णामगोयं पुच्छंति णामगोयं पुच्छित्ता णामगोयं
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy