SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ 814 अनंगपविट्ठसुत्ताणि राणं पढमं हेमंतिं आउहि चंदे केणं णक्खत्तेणं जोएइ ? ता हत्येणं, हत्थस्स णं पंच मुहुत्ता पण्णासं च बावट्ठिभागा मुहत्तस्स बावट्ठिभागं च सत्तट्टिहा छेत्ता सर्टि चुण्णियाभागा सेसा, तं समयं च णं सूरे केणं णक्खत्तेणं जोएइ ? ता उत्तराहिं आसाहाहि, उत्तराणं आसाढाणं चरिमसमए, ता एएसि णं पंचण्हं संवच्छराणं दोच्चं' हेमंतिं आउट्टि चंदे केणं णक्खत्तेणं जोएइ ? ता सयभिसयाहिं, सयभिसयाणं दुण्णि मुहुत्ता अट्ठावीसं च बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिहा छेत्ता छत्तालीम चुणियाभागा सेसा, तं समयं च णं सूरे केणं णक्खत्तेणं जोएइ ? ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं चरिमसमए, ता एएसि णं पंचण्हं संवच्छराणं तच्चं हेमंतिं आउहि चंदे केणं णक्खत्तेणं जोएइ ? ता पूसेणं, पूसस्स एगूणवीसं मुहत्ता तेयालीसं च बावद्विभागा मुहुत्तस्स बायट्ठिभागं च सत्तट्ठिहा छेत्ता तेत्तीसं चुणियाभागा सेसा, तं समयं च णं सूरे केणं णक्क्त्त ण नोएइ ? ता उत्तराहिं आसाटाहि, उत्तराणं आसाढाणं चरिमसमए, ता एए सि ण पंचण्डं संवच्छराणं चात्थिं हेमंतिं आउटिं चंदे केणं णक्खत्तेणं जोएइ ? ता मूलेणं, मूलस्स छ मुहुत्ता अट्ठावणं च बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिहा छेत्ता वीसं चुणियाभागा सेसा, तं समयं च णं सूरे केणं णक्खत्तेणं जोएइ ? ता उत्तराहिं आसाढाहिं, उत्तराणं आसा. ढाणं चरिमसमए, ता एएसि णं पंचण्हं संवच्छराणं पंचमं हेमंतिं आउहि चंदे केणं णक्खत्तेणं जोएइ ? ता कत्तियाहि, कत्तियाणं अट्ठारस मुहुत्ता छत्तीसं च बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्टिहा छेत्ता छ चुणियाभागा सेसा, तं समयं च णं सूरे केणं णक्खत्तेणं जोएइ ? ता उत्तराहिं आसाढाहि, उत्तराणं आसाढाणं चरिमसमए // 75 // तत्थ खलु इमे दसविहे जोए पण्णत्ते, तंजहा-वसभाणुजोए वेणुयाणुजोए मंचे मंचाइमंचे छत्ते छत्ताइछत्ते जुयणद्धे घणसंमद्दे पीणिए मंडगप्पुत्ते णामं दसमे, ता एएसि णं पंचण्हं सं वच्छराणं छत्ताइच्छत्तं जोयं चंदे कंसि देसंसि जोएइ ? ता जंबुद्दीवस्स 2 पाईणपडीणाययाए उदीणदाहिणाययाए जीवाए मंडलं चउब्धीसेणं सएणं छेत्ता दाहिणपुरथिमिल्लंसि चउभागमंडलंसि सत्तावीसं भागे उवाइणावेत्ता अट्ठावीसइभागं वीसहा छेत्ता अट्ठारसभागे उवाइणावेत्ता तिहिं भागेहिं दोहिं कलाहिं दाहिणपुरथिमिल्लं चउभागमंडलं असंपत्ते एत्थ णं से चंदे छत्ताइच्छत्तं जोयं जोएइ, उप्पिं चंदो मज्झे णक्खत्ते हेट्ठा आइच्चे, तं समयं च णं चंदे केणं णक्खत्तेणं जोएइ ? ता चित्ताहि०, चरमसमए // 76 // बारसमं पाहुडं समत्तं / / 12 //
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy