SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ 764 अनंगपविट्ठसुत्ताणि अहोरत्तं णेइ, तंसि च णं मासंसि वीसंगुलाए पोरिसीए छायाए सूरिए अणुपरियट्टइ, तस्स णं मासस्स चरिमे दिवसे तिण्णि पयाई अटुंगुलाई पोरिसी भवइ, ता हेमंताणं चउत्थं मासं कइ णक्खत्ता ऐति ? ता तिण्णि णक्खत्ता ऎति, तं०-महा पुत्वाफग्गुणी उत्तराफग्गुणी, महा चोद्दस अहोरत्ते णेइ, पुव्वाफग्गुणी पण्णरस अहोरत्ते णेइ, उत्तराफग्गुणी एग अहोरत्तं णेइ, तंसि च णं मासंसि सोलसगुलाए पोरिसीए छायाए सूरिए अणुपरियट्टइ, तस्स णं मासस्स चरिमे दिवसे तिषिण पयाई चत्तारि य अंगुलाई पोरिसी भवइ / ता गिम्हाणं पढमं मासं कइ णवत्ता ऐति ? ता तिण्णि णक्खत्ता ऐति,तं०-उत्तराफगुणी हत्थो चित्ता, उत्तराफग्गुणी चोद्दस अहोरत्ते णेइ, हत्थो पण्णरस अहोरत्ते णेइ, चित्ता एगं अहोरत्तं णेई, तंसि च णं मासंसि दुवालसंगुलपोरिसीए छायाए सूरिए अणुपरियट्टइ,तस्स णं मासस्स चरिमे दिवसे लेहट्ठाई तिण्णि पयाई पोरिसी भवइ, ता गिम्हाणं बिइयं मासं कइ.णक्खत्ता ऐति ? ता तिण्णि णक्खत्ता णेति, तं०-चित्ता साई विसाहा,चित्ता चोद्दस अहोरत्ते मेइ, साई पण्णरस अहोरत्ते णेइ, विसाहा एगं अहोरत्तं णेइ, तंसि च णं मासंसि अटुंगुलाए पोरिसीए छायाए सूरिए अणुपरियट्टइ, तस्स णं मासस्स चरिमे दिवसे दो पयाई अट्ठ य अंगुलाई पोरिसी भवइ, ता गिम्हाणं तइयं मासं कइ णक्खत्ता ऐति ? ता ति णक्खत्ता णेति, तं०-विसाहा अणुराहा जेट्ठामूलो, विसाहा चोद्दस अहोरत्ते णेइ, अणुराहा पण्णरस०, जेट्टामूलो एगं अहोरत्तं णेइ, तंसि च णं मासंसि चउरंगुलपोरिसीए छायाए सूरिए अणुपरियट्टइ,तस्स णंमासस्स चरिमे दिवसे दो पयाणि य चत्तारि अंगुलाणि पोरिसी भवइ,ता गिम्हाणं चउत्थं मासं कइ णवत्ता णेंति ? ता तिण्णि णक्खता ऐति,तं०-मूलो पुव्वासाढा उत्तरासाढा, मूलो चोद्दस अहोरत्तेणेइ, पुव्वासाढा पण्णरस अहोरत्ते णेइ, उत्तरासाढा एगं अहोरत्तं णेर,तंसि च णं मासंसि वट्टाए समचउरंससंठियाए णग्गोहपरिमंडलाए सकायमणुरंगिणीए छायाए सूरिए अणुपरियट्टइ,तस्स णं मासस्स चरिमे दिवसे लेहडाइं दो पयाई पोरिसी भवइ // 41 // दसमस्स पाहुडस्स दसमं पाहुडपाहुडं समत्तं // 10-10 // ता कहं ते चंदमग्गा आहितेति वएजा ? ता एएसिणं अट्ठावीसाए णक्खत्ताणं अत्थि णक्खत्ता जे णं सया चंदस्स दाहिणेणं जोयं जोएंति, अत्थि णक्खत्ता जेणं सया चंदस्स उत्तरेणं जोयं जोएंति, अत्थि णक्खत्ता जे णं चंदस्स दाहिणेणवि उत्तरेणवि पमइंपि जोयं जोएंति, अत्थि णक्खत्ता जे णं चंदस्स दाहिणेणवि पमहंपि
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy