SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ चंदपण्णत्ती पा 5 775 पुप्प.संठिया तहेव जाव बाहिरिया चेव बाहा, तीसे णं सव्वन्भतरिया बाहा मंदरपव्ययंतेणं छज्जोयणसहस्साइं तिण्णि य चटीसे जोयणसए उच्च दसभागे जोयणस्स परिक्खेवेणं आहिताति वए जा, तीसे णं परिक्खेवविसेसे कओ आहिएति वएजा ? ता जे णं मंदरस्स पव्वयस्स परिक्खेवे तं परिक्खेव दोहिं गुणेत्ता सेसं तहेव, तीसे णं सव्वबाहिरिया वाहा लवणसमुदंतेणं तेवट्ठिजोयणसहस्साई दोण्णि य पणयाले जोयणसए छच्च दसभागे जोयणस्स परिक्खेवेणं आहिताति वएजा, तासे णं परिक्खेवविसेसे कओ आहिएति वएजा ? ता जे णं जम्बुद्दीवस्स 2 परिक्खेवे तं परि खेवं दोहिं गुणित्ता दसहिं छेत्ता दसहिं भागे हीरमाणे एस णं परिक्खेवविसेसे आहिएति वएजा, ता से णं अंधयारे केवइयं आयामेणं आहिएति वए जा ? ता अट्ठत्तरि जोयणसहस्साई तिण्णि य तेत्तीसे जोयणसए जोयणतिभागं च आयामेणं आहिएति वएजा, तया णं उत्तमकट्ठपत्ते अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ, ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ तया णं किंसंठिय़ा तावक्खेत्तसंठिई आहिताति वएजा ? ता उट्टीमुहकलंबुयापुप्फसंठिया तावक्खेत्तसंठिई आहिताति वएजा, एवं जं अभिंतरमंडले अंधयारसंठिईए पमाणं तं बाहिरमंडले तावक्खेत्तसंठिईए जं तहिं तावक्खेत्तसंठिईए तं बाहिरमंडले अंधयारसंठिईए भाणियव्वं जाव तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहत्ता राई भवइ, जहण्णए दुवालसमुहत्ते दिवसे भवइ, ता जंबुद्दीवे 2 सूरिया केवइयं खेत्तं उद्धं तवंति केवइयं खेत्तं अहे तवंति केवइयं खेत्तं तिरियं तवंति ? ता जम्बुद्दीवे णं दीवे सूरिया एगं जोयणसयं उढे तवंति अट्ठारस जोयणसयाई अहे तवंति सीयालीसं जोयणसहस्साई दुण्णि य तेवढे जोयणसए एगवीसं च सट्ठिभागे जोयणस्स तिरियं तवंति // 23|| चउत्थं पाहुडं समत्तं // 4 // पंचमं पाहुडं __ता कस्सि णं सूरियस्स लेस्सा पडिया आहिताति वएजा ? तत्थ खलु इमाओ वीसं पडिवत्तीओ पण्णत्ताओ, तं०-तत्थेगे एक्माहंसु-ता मंदरंसि णं पव्वयंसि सूरित्यस्स लेस्सा पडिहया आहिताति वएजा एगे एवमाहंसु 1, एगे पुण एवमाहंसु-ता मेरुसि णं पव्वयंसि सूरियस्स लेस्सा पडिहया आहिताति वएजा एगे एवमाहंसु 2, एवं एएणं अभिलावेणं भाणियव्वं-ता मणोरमंसि णं पव्वयंसि, ता सुदंसणंसि णं पव्वयंसि, ता सयंपभंसि णं पव्वयंसि, ता गिरिरायंसि णं पव्वयंसि, ता रयणुच्चयंसि
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy