SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ 60 अनंगपविट्ठसुत्ताणि अभिसमण्णागए ? पुव्वभवे के आसी ? किंणामए वा को वा गोत्तेणं ? कयरंसि वा गामंसि वा जाव संणिवेसंसि वा ? किं वा दच्चा किं वा भोच्चा किं वा किच्चा किं वा समायरित्ता, कस्स वा तहास्वस्स समणस्स वा माहणस्स वा अंतिए एगमवि आरियं धम्मियं सुवयणं सोचा णिसम्म जं णं सूरियाभेणं देवेणं सा दिव्वा देविड्ढी जाव देवाणुभावे लद्धे पत्ते अभिसमण्णागए ?" ||42 / / "गोयमा" इ समणे भगवं महावीरे भगवं गोयमं आमंतेत्ता एवं वयासी-"एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जम्बुद्दीचे दीवे भारहे वासे केइयअद्धे णामे जणवए होत्था रिद्धस्थिमियसमिद्धे० / तत्थ णं केइयअद्धे जणवए सेयं विया णामं णयरी होत्था रिद्धत्थिमियसमिद्धा जाव पडिरूवा। तीसे ण सेयवियाए णयरीए बहिया उत्तरपुरथिमे दिसीभाए एत्थणं मिगवणे णामं उजाणे होत्था रम्मे णंदणवणप्पगासे सव्वोउयपुप्फफलसमिद्धे सुभसुरभिसीयलाए छायाए सव्वओ चेव समणुबद्धे पासाईए जाव पडिरूवे / तत्थ ण सेयवियाए णयरीए पएसी णामं राया होत्था, महया हिमवंत जाव विहरइ, अधम्मिए अधम्मिट्टे अधम्मक्खाई अधम्माणुए अधम्मपलोई अधम्मपजणणे अधम्मसीलसमुदायारे अधम्मेण चेव वित्तिं कप्पेमाणे हणछिंदभिंदपवत्तए पावे कोपे चण्डे रुद्दे खुद्दे लोहियपाणी साहसिए उकञ्चणवञ्चणमायाणियडिकूडकवडसाईसंपओगबहुले णिस्सीले णिव्वए णिग्गुणे णिम्मेरे णिप्पच्चक्खाणपोसहोववासे बहूणं दुप्पयचउप्पयमियपसुपक्खिसिरीसिवाणं घायोए वहाए उच्छेयणाए अधम्मकेऊ समुट्ठिए, गुरूणं णो अब्भुढेइ, णो विणयं पउञ्जइ, समणमाहणाणं."णो विणयं पउञ्जइ, सयस्स वि य णं जणवयस्स णो सम्मं करभरवित्तिं पवत्तेइ // 43 // तस्स णं पएसिस्स रण्णो सूरियकता णामं देवी होत्था सुकुमालपाणिपाया (धारिणीवण्णओ) पएसिणा रण्णा सद्धिं अणुरत्ता अविरत्ता इट्टे सद्दे रूवे जाव विहरइ / तस्स णं पएसिस्स रण्णो जेटे पुत्ते सूरियकताए देवीए अत्तए सूरियकंते णामं कुमारे होत्था सुकुमालपाणिपाए जाव पडिरूवे / से णं सूरियकंते कुमारे जुवराया वि होत्था, पएसिस्स रण्णो रजं च रटुं च बलं च वाहणं च कोसं च कोट्ठागारं च पुरं च अंतेउरं च जणवयं च सयमेव पच्चुवेक्खमाणे 2 विहरइ // 44 // तस्स णं पए सिस्स रष्णो जेटे भाउयवयंसए चित्ते णामं सारही होत्था अड्ढे जाव बहुजणस्स अपरिभूए सामदंडभेयउवप्पयाणअस्थसत्थईहामईविसारए,उप्पत्तियाए वेणइयाए कम्मियाए पारिणामियाए चउन्विहाए बुद्धीए उववेए, पएसिस्स रण्णो बहुसु कजेसु य कारणेसु य कुडुम्बेसु
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy