SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ अनंगपविट्ठसुत्ताणि दिव्वं णष्टविहिं उचदंसेंति 6, चंदागमणप० च सूरागमणप• च आगमणागमणप. गाम"""उवदंसेंति 7, चंदावरणप० सूरावरणप० च आवरणावरणप० णाम...उनदंसेंति 8, चंदत्थमणप० च सूरत्थमणप० अस्थमणऽत्थमणप० णाम....उवदंसेंति 9, चंदमंडलपविभत्तिं च सूरमंडलप० च णागमंडलप० च जक्खमंडलप० च भूयमंडलप० च (रक्खसमहोरगगन्धव्वमंडलप० च) मंडलमंडलप०णाम.....उवदंसेंति 10, उसभमंडलप०च सीहमंडलप० च हयविलंबियं गयवि० हयविलसियं गयविलसियं मत्तहयविलसियं मत्तगयविलसियं मत्तयविलंबियं मत्तगयवि दुयविलम्बियं गाम....णट्टविहिं उवदंसेति 11, सागरपविभत्तिं च णागरप० च सागरणागरप० गाम....उवदंसेंति 12, गंदाप० च चंपाप० च णंदाचंपाप० णाम....उवदंसेंति 13, मच्छंडाप० च मयरंडाप० च जारप० च मारप० च मच्छंडमयरंडजारमारप. गामं...उवदंसेंति 14, 'क' त्ति ककारप० च 'ख' त्ति खकारप० च 'ग' तिगकारप० च 'घ'त्ति घकारप० च 'ङ'त्ति डकारप० च ककारखकारगकारघकारडकारप० णाम...उवदंसेंति 15, एवं चकारवग्गो वि 16, टकारवग्गो वि 17, तकारवग्गो वि 18, पकारवग्गो वि 19, असोयपल्लवप० च अंबपल्लवप० च जंबूपलवप० च कोसंबपल्लवप० च पल्लवप० णाम...उवदंसेति 20, पउमलयाप० जाव सामलयाप० च लयाप० णाम...उवदंसेंति 21, दुयणाम...उवदंसेति 22, विलबियं णाम... उव० 23, दुयविलंबियं णाम....उव० 24, अंचियं 25, रिभियं 26, अंचियरिभियं 27, आरभडं 28, भसोलं 29, आरभडभसोलं 30, उप्पयणिवयपक्त्तं संकुचियं पसारियं रयारइयं भंतं संभंतं णामं दिव्यं णट्टविहिं उवदंसेंति 31, / तए णं ते बहवे देवकुमारा य देवकुमारीओ य समामेव समोसरणं करेंति जाव दिव्वे देवरमणे पवत्ते यावि होत्था / तए णं ते बहवे देवकुमारा य देवकुमारीओ य समणस्स भगयओ महावीरस्स पुब्वभवचरियणिबद्धं च चवणचरियणिबद्धं च संहरणचरियणिबद्ध च'जम्मणचरियणिबद्धं च अभिसेयचरियणिबद्धं च बालभावचरियणिबद्धं च जोव्वणचरियणिबद्धं च कामभोगचरियणिबद्धं च णिक्खमणचरियणिबद्धं च तवचरणचरियणिबद्धं च णाणुप्पायचरियणिबद्धं च तित्थपवत्तणचरियपरिणिव्वाणचरियमिबद्धं च चरिमचरियणिबद्धं णामं दिव्यं णट्टविहिं उवदंसेंति 32 / तए णं ते बहवे देवकुमारा य देवकुमारीओ य चउन्विहं वाइत्तं वाएंति-तं जहा-ततं विततं घेणं झुसिरं / तए 'गं ते बहवे देवकुमारा य देवकुमारियाओ य चउव्यिहं गेयं गायंति तंजहा-उक्खित्तं
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy