SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं संखियाणं खरमुहीणं पेयाणं पिरिपिरियाणं, आहम्मंताणं पणवाणं पडहाणं, अप्फालिजमाणाणं भंभाणं होरंभाणं, तालिजंताणं भेरीणं झलरीणं दुंदुहीणं, आलवंताणं मुरयाणं मुइंगाणं णंदीमुइंगाणं, उत्तालिजंताणं आलिंगाणं कुंतुंबाणं गोमुहीणं मद्दलाणं, मुच्छिजंताणं वीणाणं विपंचीणं वलईणं, कुट्टिजताणं महंतीणं कच्छभीणं चित्तवीणाणं, सारिजंताणं बद्धीसाणं सुघोसाणं णंदिघोसाणं, फुट्टिजंतीणं भामरीणं छभामरीणं परिवायणीणं, छिप्पंतीणं तूणाणं तुंबवीणाणं, आमोडिजंताणं आमोयाणं झंझाणं णउलाणं, अच्छिजंतीणं मुगुंदाणं हुडुक्कीणं विचिक्कीणं, वाइजंताणं करडाणं डिंडिमाणं किणियाणं कडम्बाणं, ताडिजंताणं दद्दरिगाणं दद्दरगाणं कुतुंबाणं कलसियाणं मड्डयाणं, आताडिजंताणं तलाणं तालाणं कंसतालाणं, घटिजंताणं रिंगिरिसियाणं लत्तियाणं मगरियाणं सुसुमारियाणं, फूमिजंताणं साणं वेलूणं वालीणं परिलीणं बद्धगाणं / तए णं से दिवे गीए दिव्वे वाइए दिव्वे पट्टे एवं अब्भुए सिंगारे उराले मणुण्णे मणहरे गीए मणहरे णट्टेमणहरे वाइए उम्पिंजलभूए कहकहभूए दिव्वे देवरमणे पवत्ते याषि होत्था / तए णं ते बहवे देवकुमारा य देवकुमारीओ य समणस्स भगवओ महावीरस्स सोत्थियसिरिवच्छणंदियावत्तवद्धमाणगभद्दासणकलसमच्छदप्पणमंगलभत्तिचित्तं णामं दिव्यं णट्टविहिं उवदंसेंति 1 // 23 / / तए णं ते बहवे देवकुमारा य देवकुमारीओ य सममेव समोसरणं करेंति करित्ता तं चेव भाणियव्वं जाव दिव्वे देवरमणे पवत्ते यावि होत्था। तए णं ते बहवे देवकुमारा य देवकुमारीओ य समणस्स भगवओ महावीरस्स आवडपच्चावडसेढिपसेढिसोत्थियसोवत्थिययूसमाणववद्धमाणगमच्छण्डमगरंडजारमारफुल्लावलिपउमपत्तसागरतरंगवसंतलयापउमलयभत्तिचित्तं णाम दिव्वं णविहिं उवदंसेंति 2, एवं च एक्विक्कियाए णट्टविहीए समोसरणाइया एसा वत्तव्वया जाव दिव्वे देवरमणे पवत्ते यावि होत्था / तए णं ते बहवे देवकुमारा देवकुमारियाओ य समणस्स भगवओ महावीरस्स ईहामियउसभतुरगणरमगरविहगवालगकिण्णररुरुसरभचमरकुंजरवणलयपरमलयभत्ति चित्तं णामंदिव्वं पट्टविहिं उवदंसेंति ३,एगओ वंकं दुहओ वंकं एगओ खुहं दुहओ खुहं एगओ चक्कवालं दुहओ चकवालं चक्कद्धचक्कवालं णामं दित्वं णट्टविहिं उवदंसंति 4, चंदावलिपविभत्तिं च सूरावलिपविभत्तिं च वलियावलिपविभत्तिं च हंसावलिप०च एगावलिप० च तारावलिप० च मुत्तावलिप० च कणगावलिप० च रयणावलिप० च णामं दिव्यं णट्टविहिं उवदंसेंति 5, चंदुग्गमणप० च सूरुग्गमणप० च उग्गमणुगमणप०णामं
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy