________________ रायपसेणइयं ग्वं जाणह सवं पासह, सव्वओ जाणह सव्वओ पासह, सव्वं कालं जाणह सव्वं कालं पासह, सव्वे भावे जाणह सव्वे भावे पासह / जाणंति णं देवाणुप्पिया ! मम पुध्विं वा पच्छा वा मम एयारूवं दिव्वं देविडिंढ दिव्यं देवजुइं दिव्वं देवाणुभावं लद्धं पत्तं अभिसमण्णागयंति, तं इच्छामि णं देवाणुप्पियाणं भत्तिपुव्वगं गोयमाइयाणं समगाणं णिग्गंथाणं दिव्यं देविडिंढ दिव्वं देवजुइं दिव्वं देवाणुभावं दिव्वं बत्तीसइबद्धं गट्टविहिं उवदंसित्तए // 22 // तए णं समणे भगवं महावीरे सूरियाभेणं देवेणं एवं वुत्ते समाणे सूरियाभस्स देवस्स एयमढें णो आढाइ णो परियाणइ तुसिणीए संचिहइ / तए णं से सूरियामे देवे समणं भगवं महावीरं दोच्चं पि तच्चं पि एवं वयासी-तुब्भे णं भंते ! सव्वं जाणह जाव उवदंसित्तएत्तिकटु समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ करित्ता वंदइ णमंसइ वंदित्ता णमंसित्ता उत्तरपुरस्थिमं दिसीभागं अवकमइ अवकमित्ता वेउव्वियसमुग्घाएणं समोहणइ समोहणित्ता संखिज्जाइं जोयणाई दण्डं णिस्सिरइ 2 त्ता अहाबायरे० अहासुहुमे० / दोच्चं पि वेउब्वियसमुग्घाएणं जाव 'बहुसमरमणिजं भूमिभागं विउव्वइ / से जहा णामए आलिंगपुक्खरे इ वा जाव मणीणं फासो तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभागे पिच्छाघरमण्डवं विउव्वइ अणेगखंभसयसंणिविठं वण्णओ अंतो बहुसमरमणिजं भूमिभागं उल्लोयं अक्खाडगं च मणिपेढियं च विउव्वइ / तीसे णं मणिपेढियाए उवरि सीहासणं सपरिवारं जाव दामा चिठ्ठति / तए णं से सूरियामे देवे समणस्स भगवओ महावीरस्स आलोए प्रणामं करेइ करित्ता 'अणुजाणउ मे भगवंतिकटु सीहासणवरगए तित्थयरामिमुहे संणिसण्णे / तए णं से सूरियाभे देवे तप्पढमयाए णाणामणिकणगरयणविमलमहरिहणिउणोवियमिसिमिसिंतविरइयमहाभरणकडगतुडियवरभूसणुजलं पीवरं पलम्बं दाहिणं भुयं पसारेइ तओ णं सरिसयाणं सरित्तयाणं सरिव्वयाणं सरिसलावण्णरूवजोव्वणगुणोववेयाणं एगाभरणवसणगहियणिज्जोयाणं दुहओ संवेल्लियग्गणियत्थाणं आविद्धतिलयामेलाणं पिणिद्धगेविजकंचुयाणं उम्पीलियचित्तपट्टपरियरसफेणगावत्तरइयसंगय-पलंबवत्तचित्तचिल्ललगणियंसणाणं एगावलिकण्ठरइयसोभंतवच्छपरिहत्थभूसणाणं अट्ठसयं णट्ठसजाणं देवकुमाराणं णिग्गच्छइ / तयणंतरं च णं णाणामणि० जाव पीवरं पलंबं वामं भुयं पसारेइ तओ णं सरिसयाणं सरित्तयाणं सरिव्वयाणं सरिसलावण्णरूवजोव्वणगुणोववेयाणं एगाभरण० दुहओ संवेल्लियग्ग० आविद्धतिलयामेलाणं पिणद्धगेवेजकंचुईणं णाणामणिरयणभूस