SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ 594 अनंगपविष्टुसुतागि ताओ जीवाओ कइकिरिया ? गोयमा ! सिय तिकिरिया, सिय च उकिरिया, सिय पंचकिरिया / से णं भंते ! जीवे ते य जीवा अण्गेसि जीवाणं परंपराघाएणं कह.. किरिया ! गोयमा ! तिकिरिया वि चउकिरिया वि पंचकिरिया वि // 702 // जेरइए णं भंते ! वेयणासमुग्घाएणं समोहए एवं नहेव जीवे, णवरं णेरहयाभिलावो, एवं गिरवसेसं नाव वेमाणिए / एवं कसायसमुवाओ वि भाणियब्यो / जीवेणं भंते ! मारणंति यसमुग्याएणं समोहए समोहणित्ता जे पोग्गले णिच्छुभइ तेहि गं भंते ! पोग्गलेहिं केवइए खेत्ते अप्फुण्णे, केवइए खेत्ते फुडे ? गोयमा! सरीरप्पमाणमेत्ते विखंभवाहल्लेणं, आयामेणं जहण्णेणं अंगुलस्स असंखेजहभाग; उकोसेणं असंखेजाई जोयणाई एगदिसि एवइए खेत्ते अकुण्णे, एवइए खेत्ते फुडे / से णं भंते ! खेत्ते केवइकालस्स अप्फुण्णे, केवइकालस्स फुडे ! गोयमा ! एगसमइएण वा दुममइएण वा तिममइऍण वा च उसमइएण वा विग्गहेणं एवइकालस्स अप्फुण्णे, एवइकालस्स फुडे, सेसं तं चेत्र जाव पंचकिरिया वि / एवं गैरइए वि, णवरं आयामेगं जहण्णेणं साइरेगं जोयणसहस्म, उक्कोसेणं असंखेजाइं जोयणाई एगदिसिं एवइए खेत्ते अप्फुण्णे, एवइए खेत्ते फुडे, विग्गहेणं एगसमइएण वा दुसमइएण वा तिसमइएण वा, णवरं च उसमदएण वा ण भण्णइ, सेसं तूं चेव जाव पंचकिरिया वि / अमुरकुमारस्म जहा जीवपए, णवरं विग्गहो तिसमइओ नहा णेरइयस्स, सेसं तं चेव जहा असुरकुमारे, एवं जाव वेमाणिए, णवरं एगिदिए जहा जीवे गिरवसेसं // 703 / / जीवे णं भंते ! वे उब्धियममुग्धारणं ममोहए समोहणित्ता जे पोग्गले णिच्छुभइ तेहि गं भंते ! पोग्गलेहिं केवइए खेत्ते अप्फुण्णे, केवइए खेत्ते फुडे 1 गोयमा ! सरीर पमाणमेत्ते विक्खंभवाहल्लेणं, आयामेणं जहण्णेणं अंगुलस्स संखेजहभागं, उक्को. सेणं संखेजाइं जोयणाई एगदिसि विदिसि वा एवइए खेत्ते अप्फुणे, एवइए खेते फुडे / से ण भंते ! केवइकालस्स अप्फुण्णे, केवइकालस्स फुडे ! गोयमा! एगममइएण वा दुममइएण वा तिसमइएण वा विग्गहेणं एवइकालस्स अप्फुण्णे, एबइकालस्स फुडे, सेसं तं चेव जाव पंचकिरिया वि, एवं णेरइए वि, णवरं आयामेणं जहण्णेणं अंगुलस्स असंखेजहभाग,उकोसेणं संखेजाई जोयणाई एगदिसिं। एवइए खेते केवइकालस्स ? तं चेव जहा जीवपए, एवं जहा णेरइयस्स तहा असुरकुमारस्स, णवरं एगदिसि विदिसिं वा, एवं जाव थणियकुमारस्स / वाउकाइयस्स जहा जीवपए, णवरं एगदिसि / पंचिंदियतिरिक्खजोणियस्स णिरवसेसं जहाणेरहयस्स / मणूसवाणमंतरजोइसियवेमाणियस्स णिवसेसं जहा असुरकुमारस्स // 704 //
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy