________________ 432 अनंगपविद्वसुत्ताणि एसु०, तिरिक्खजोणियमणूसेसु उववजंति, णो देवेसु उववजंति, एवं जहा एएसि चेव उववाओ तहा उव्वट्टणा वि देववजा भाणियव्या। एवं आउवणस्सइबेइंदियतेइंदियचउरिन्दिया वि / एवं तेउ० वाउ०, णवरं मणुस्सवज्जेसु उववजन्ति / पंचिं. दियतिरिक्खजोणिया णं भंते ! अणंतरं उव्वट्टित्ता कहिं गच्छंति, कहिं उववजंति ? गोयमा ! णेरइएसु उ. जाव देवेसु उववति / जहणेरइएसु उववजंति किं रयणप्पभापुढविणेरइएसु उववजंति जाव अहेसत्तमापुढविणेरइएसु उववज्जति ? गोयमा! रयणप्पभापुढविणेरइएसु उववजंति जाव अहेसत्तमापुढविणेरइएसु उववज्जति / जइ तिरिक्खजोणिएसु उववज्जति किं एगिदिएसुउ० जाव पंचिं दिएसु उववजंति ? गोयमा ! एगिदिएसु उ० जाव पंचिंदिएसु उववज्जति / एवं जहा एएसिं चेव उववाओ उव्वदृणा वि तहेव भाणियव्वा, णवरं असंखेजबासाउएसु वि एए उववज्जति / जह मणुस्सेसु उववज्जति किं समुच्छिममणुस्सेसु उववज्जति, गम्भवक तियमणूसेसु उववज्जति ? गोयमा ! दोसु वि / एवं जहा उववाओ तहेव उव्वदृणा वि भाणियव्वा, गवरं अकम्मभूमगअंतरदीवगगन्भवतियमणूसेसु असंखेजवासाउ एसु वि एए उववज्जंतीति भाणियव्वं / जइ देवेसु उववज्जति किं भवणवईसु उववजंति जाव किं वेमाणिएसु उववजंति ? गोयमा ! सव्वेसु चेव उववजंति / जइ भवणवईसु० किं असुरकुमारेसु उववज्जति जाव थणियकुमारेसु उववज्जति ! गोयमा ! सव्वेसु चेव उववज्जंति / एवं वाणमंतरजोइसियवेमाणिएसु णिरंतरं उववजंति जाव सहस्सारो कप्पोत्ति // 322 // मणुस्सा णं भंते !. अणंतरं उव्वट्टित्ता कहिं गच्छंति, कहिं उववज्जति ? किं णेरइएसु उववज्जति जाव देवेसु उववज्जति ? गोयमा ! णेरइएसु वि उववज्जति जाव देवेसु वि उववज्जति / एवं णिरंतरं सव्वसु ठाणेसु पुच्छा / गोयमा! सव्वेसु ठाणेसु उववज्जंति, ण कहिं च पडिसेहो कायव्यो जाव सव्वसिद्धदेवेसु वि उववज्जति, अत्थेगइया सिझंति, बुझंति, मुच्चंति, परिणिव्वायंति, सव्वदुक्खाणं अंतं करेंति / वाणमंतरजोइसियवेमाणियसोहम्मीसाणा य जहा असुरकुमारा, गवरं जोइसियाण य वेमाणियाण य चयंतीति अभिलावो कायव्यो। सणंकुमारदेवाणं पुच्छा। गोयमा ! जहा असुरकुमारा, णवरं एगिदिएसुण उववज्जति / एवं जाव सहस्सारगदेवा / आणय जाव अणुत्तरोववाइया देवा एवं चेव, णवरं णो तिरिक्खजोणिएसु उववज्जति, मणुस्सेसु पजत्तसंखेजवासाउयकम्मभूमगगब्भवतियमणूसेसु उववज्जति // 6 दारं // 323 / / णेरड्या णं भंते! कइभागाव