________________ 422 अनंगपविट्ठसुत्ताणि वजति, णिरंतरं उववजंति ? गोयमा ! संतरं पि उक्वजंति, णिरंतरं पि उववति / एवं जाव पंचिंदियतिरिक्खजोणिया // 294 // मणुस्सा णं भंते ! किं संतरं उव. बजेति, णिरंतरं उववजंति ? गोयमा! संतरं पि उववजंति, णिरंतरं पि उववजंति / एवं वाणमंतरा जोइसिया सोहम्मीसाणसणंकुमारमाहिदबंभलोयलंतगमहासुक्कसहस्सारआणयपाणयआरणच्चुयहिटिमगेविजगमज्झिमगेविजगउवरिमगेविजग-विजयवेजयंतजयंतअपराजियसव्वट्ठसिद्धदेवा य संतरं पि उववजति णिरंतरं पि उववजंति // 295 / / सिद्धाण भंते ! कि संतरं सिझंति, पिरंतरं सिझंति ? गोयमा ! मंतरं पि सिझंति, णिरंतरं पि सिझंति // 296 // णेरइया णं भंते ! किं संतरं उव्वदंति, गिरंतरं उव्वट्ठति ? गोयमा ! संतरं पि उव्वदृति, पिरंतरं पि उव्वद॒ति / एवं जहा उववाओ भणिओ तहा उव्वट्टणा वि सिद्धवजा भाणियव्वा जाव वेमाणिया, णवरं जोइसियवेमाणिएसु 'चयणं'ति अहिलावो कायव्यो / 3 दारं / / 297 / / णेरइया णं मंते ! एगसमएणं केवइया उववजंति ? गोयमा ! जहणणेणं एको वा दो वा तिण्णि वा, उक्कोसेणं संखेजा वा असंखेजा वा उववजंति, एवं जाव अहेसत्तमाए // 298 // अमुरकुमारा णं भंते ! एगसमएणं केवइया उववजति ? गोयमा ! जहण्णेणं एको वा दो वा तिणि वा, उक्कोसेणं संखेजा वा असंखेजा वा। एवं णागकुमारा जाव थणियकुमारा वि भाणियव्वा / / 299 // पुढ विकाइया णं भंते ! एगसमएणं केवइया उववजति ? गोयमा ! अणुसमयं अविरहियं असंखेजा उववजति, एवं जाव वाउकाइया / वणस्सइकाइया णं भंते ! एगसमएणं केवइया उववजंति ? गोयमा ! सट्टाणुववायं पडुच्च अणुसमयं अविरहिया अणंता उववजंति, परट्ठाणुववायं पडुच्च अणुसमयं अविरहिया असंखेजा उववति / बेइंदिया णं भंते! एगसमएणं केवइया उववजंति ? गोयमा ! जहण्णेणं एगो वा दो वा तिणि वा, उक्कोसेणं संखेजा वा असंखेजा वा / एवं तेइंदिया चउरिंदिया। समुच्छिमपंचिंदिय तिरिक्खजोणिया गब्भवतियपंचिंदियतिरिक्खजोणिया संमच्छिममणुस्सा वाणमंतर-जोइसिय-सोहम्मीसाणसणंकुमारमाहिंदबंभलोयलंतगमहासुक्कसहस्सारकप्पदेवा एए जहा णेरइया। गब्भवतियमणूसआणयपाणयआरणच्चुयगेवेजगअणुत्तरोववाइया य एए जहण्णेणं एक्को वा दो वा तिणि वा, उक्कोसे संखेजा उववज्जति. ण असंखेजा उववजंति // 300 // सिद्धा णं भंते ! एगसमएणं केवइया सिझंति ? गोयमा ! जहण्णेणं एको वा दो वा तिण्णि वा, उक्कोसेणं अट्ठसयं // 30 / / णेरड्या