SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ - ओववाइयसुत्तं 26 जिब्भच्छिण्णगा सीसच्छिण्णगा मुहच्छिण्णगा मज्झच्छिण्णगा वेकच्छच्छिण्णगा हियउम्पाडियगा णयणुप्पाडियगा दसणुप्पाडियगा वसणुप्पाडियगा गेवच्छिण्णगा तंडुलच्छिण्णगा कागणिमंसक्खाइयया ओलंबियगा लंबियया घंसियया घोलियया फाडियया पीलियया सूलाइयया सूलभिण्णगा खारवत्तिया वज्झवत्तिया सीहपुच्छियया दवग्गिदड्ढगा पंकोसण्णगा पंके खुत्तगा वलयमयगा वसट्टमयगा णियाणमयगा अंतोसल्लमयगा गिरिपडियगा तरुपडियगा मरुपडियगा गिरिपक्खंदोलिया तरुपक्खंदोलिया मरुपक्खंदोलिया जलपवेसिगा जलणपवेसिगा विसभक्खियगा सत्थोवाडियगा वेहाणसिया गिद्धपिडगा कंतारमयगा दुन्भिक्खमयगा असंकिलिहपरिणामा ते कालमासे काल किच्चा अण्णयरेसु वाणमंतरेसु देवलोएमु देवत्ताए उववत्तारो भवंति, तहिं तेसिं गई तहिं तेसिं ठिई तहिं तेसिं उववाए पण्णत्ते, तेसि णं भंते ! देवाणं केंवइयं कालं ठिई पण्णत्ता 1 गोयमा ! बारसवाससहस्साई ठिई पण्णत्ता / अस्थि णं मंते ! तेसिं देवाणं इड्ढी वा जुई वा जसे इ वा बले इ वा वीरिए इ वा पुरिसकारपरिक्कमे इ वा ? हंता अस्थि, ते णं भंते ! देवा परलोगस्साराहगा ? णो इणढे समढे 6 / से जे इमे गामागरणयरणिगमरायहाणिखेडकब्बडमडंबदोणमुहपट्टणासमसंबाहसंणिवेसेसु मणुया भवंति, तंजहा-पगइभद्दगा पगइउवसंता पगइपतणुकोहमाणमायालोहा मिउमद्दवसंपण्णा अल्लीणा विणीया अम्मापिउसुस्सूस्गा अम्मापिईणं अणइक्कमणिजवयणा अप्पिच्छा अप्पारंभा अप्पपरिन्गहा अप्पेणं आरंभेणं अप्पेणं समारंभेणं अपेणं आरंभसमारंभेणं वित्तिं कप्पेमाणा बहूई वासाइं आउयं पालंति पालित्ता कालमासे कालं किच्चा अण्णयरेसु वाणमंतरेसु देवलोएसु देवत्ताए उववत्तारो भवंति, तहि तेसिं गई तहिं तेसिं ठिई तहिं तेसिं उववाए पण्णत्ते, तेसि णं भंते ! देवाणं केवइयं कालं ठिई पण्णत्ता ? गोयमा ! चउद्दसवाससहस्सा 7 / से जाओ इमाओ गामागरणयरणिगमरायहाणिखेडकब्बडमडंबदोणमुहपट्टणासमसंबाहसंणिवेसेसु इत्थियाओ भवंति, तंजहा–अंतो अंतेउरियाओ गयपइयाओ मयपइयाओ बालविवाओ छड्डियल्लियाओ माइरक्खियाओ पियरक्खियाओ भायरक्खियाओ कुलघररक्खियाओ ससुरकुलरविखयाओ परूढणहमंसुकेसकवखरोमाओ ववगयपुप्फगंधमल्लालंकाराओ अण्हाणगसेयजल्लमल्लपंकपरितावियाओ ववगयखीरद हिणवणीयसप्पितेल्लगुल्लोंणमहमज्जमंसपरिचत्तकयाहाराओ अप्पिच्छाओ अप्पारंभाओ अप्पपरिग्गहाओ अप्पेणं आरंभेणं अप्पेणं समारंभेणं अप्पेणं आरंभसमारंभेणं वित्तिं कप्पेमाणीओ अकामबंभचेरवासेणं तमेव पइसेजं णाइक्कमंति, ताओ णं इत्थियाओ एया
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy