SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ पण्णवणासुत्तं प०२ 347 वईणं, चउव्वीसाए आयरक्खदेवसाहस्सीणं, अण्णेसिं च बहूणं दाहिणिल्लाणं णागकुमाराणं देवाण य देवीण य आहेवच्चं पोरेवच्च कुव्वमाणे विहरइ // 111 // कहि भंते ! उत्तरिल्लाणं णागकुमाराणं देवाणं पजत्तापज्जत्ताणं ठाणा पण्णत्ता ? कहि ण भंते ! उत्तरिल्ला णागकुमारा देवा परिवसंति ?, गोयमा ! जम्बुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरिं एगं जोयणसहस्सं ओगाहित्ता हेट्ठा चेगं जोयणसहस्सं वजित्ता मज्झे अट्ठहुत्तरे जोयणसयसहस्से, एत्थ णं उत्तरिल्लाणं णागकुमाराणं देवाणं चत्तालीसं भवणावाससयसहस्सा भवंतीति मक्खायं / ते णं भवणा बाहिं वट्टा सेसं जहा दाहिणिल्लाणं जाव विहरंति / भूयाणंदे एत्थ णागकुमारिदे णागकुमारराया परिवसइ, महिड्ढिए जाव पभासेमाणे / से णं तत्थ चत्तालीसाए भवणावाससयसहस्साणं आहेवच्च जाव विहरइ // 112 // कहि णं भंते ! सुवण्णकुमाराणं देवाणं पजत्तापजत्ताणं ठाणा पण्णत्ता ? कहि णं भंते ! सुवण्णकुमारा देवा परिवसंति ?, गोयमा ! इमीसे रयणप्पभाए पुढवीए जाव एत्थ णं सुक्ण्णकुमाराणं देवाणं बावत्तरिं भवणावाससयसहस्सा भवंतीति मक्खायं / ते णं भवणा बाहिं वट्टा जाव पडिरूवा / तत्थ णं सुवण्णकुमाराणं देवाणं पजत्तापजत्ताणं टाणा पण्णत्ता, जाव तिसु वि लोयम्स असंखेजइभागे / तत्थ णं बहवे सुवण्णकुमारा देवा परिवसंति महिड्ढिया सेसं जहा ओहियाणं जाव विहरंति / वेणुदेवे वेणुदाली य इत्थ दुवे सुवण्णकुमारिँदा सुवण्णकुमाररायाणो परिवसंति, महिड्ढिया जाव विहरंति // 113 / / कहि णं भंते ! दाहिणिल्लाणं सुवण्णकुमाराणं पजत्तापजत्ताणं ठाणा पण्णत्ता ? कहि ण भंते ! दाहिणिला सुवण्णकुमारा देवा परिवसंति ?, गोयमा ! इमीसे जाव मज्झे अट्ठहुत्तरे जोयणसयसहस्से एत्थ णं दाहिणिल्लाणं सुवण्णकुमाराणं अट्ठत्तीसं भवणावाससयसहस्सा भवंतीति मक्खायं / ते णं भवणा बाहिं वट्टा जाव पडिरूवा / एत्थ णं दाहिणिल्लाणं सुवण्णकुमाराणं पजत्तापजत्ताणं ठाणा पण्णत्ता / तिसु वि लोगस्स असंखेजइभागे / एत्थ णं बहवे सुवण्णकुमारा देवा परिवसंति / वेणुदेवे य इत्थ सुवण्णकुमारिंदे सुवण्णकुमारराया परिवसइ, सेसं जहा णागकुमाराणं // 114 // कहि णं भंते ! उत्तरिल्लाणं सुवण्णकुमाराणं देवाणं पजत्तापजत्ताणं ठाणा पण्णत्ता ? कहि णं भंते ! उत्तरिल्ला सुवण्णकुमारा देवा परिवसंति ?, गोयमा ! इमीसे रयणप्प- ' भाए जाव एत्थ णं उत्तरिल्लाणं सुवण्णकुमाराणं चउतीसं भवणावाससयसहस्सा भवं
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy