SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ 346 . अनंगपविट्ठसुत्ताणि चउरंसा, सेसं जहा दाहिणिल्लाणं जाव विहरति / बली एत्थ वइरोयणिंदे वइरोयणराया परिवसइ, काले महाणीलसरिसे जाव पभासेमाणे / से णं तत्थ तीसाए भवणावाससयसहस्साणं, सट्ठीए सामाणियसाहसीणं, तायत्तीसाए तायत्तीसगाणं, चउण्हं लोगपालाणं, पंचण्हं अग्गमहिसीणं सपरिवाराणं, तिण्हं परिसाणं, सत्तण्हं अणियाणं, सत्तण्हं अणियाहिवईणं, चउण्ह य सट्ठीणं आयरक्खदेवसाहस्सीणं, अण्णेसिं च बहूणं उत्तररिल्लाणं असुरकुमाराणं देवाण य देवीण य आहेवच्चं पोरेवच्चं कुव्वमाणे विहरइ // 109 // कहि णं भंते ! णागकुमाराणं देवाणं पजत्तापजत्ताणं ठाणा पण्णत्ता ? कहि णं भंते ! णागकुमारा देवा परिवसंति ?, गोयमा ! इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरिं एग जोयणसहस्सं ओगाहित्ता ट्ठिा चेगं जोयणसहस्सं वजित्ता मज्झे अट्टहुत्तरे जोयणसयसहस्से एत्थ णं णागकुमाराणं देवाणं पजत्तापजत्ताणं चुलसीइभवणावाससयसहस्सा भवंतीति मक्खायं / ते णं भवणा बाहिं वट्टा, अंतो चउरंसा जाव पडिरूवा / तत्थ णं . णागकुमाराणं पजत्तापजत्ताणं ठाणा पण्णत्ता / तीसु वि लोगस्स असंखेजइभागे / तत्थ णं बहवे णागकुमारा देवा परिवसंति, महिड्ढिया, महज्जुइया, सेसं जहा ओहियाणं जाव विहरति / धरणभूयाणंदा एत्थ णं दुवे णागकुमारिंदा णागकुमाररायाणो परिवसंति महिड्ढिया सेसं जहा ओहियाणं जाव विहरंति // 110 // कहि णं भंते ! दाहिणिल्लाणं णागकुमाराणं देवाणं पजत्तापजत्ताणं ठाणा पण्णत्ता ? कहि णं भंते! दाहिणिला णागकुमारा देवा परिवसंति ?, गोयमा! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरिं एगं जोयणसहस्सं ओगाहित्ता हिट्ठा चेगं जोयणसहस्सं वजित्ता मज्झे अट्टहुत्तरे जोयणसयसहस्से एत्थ णं दाहिणिल्लाणं णागकुमाराणं देवाणं चउयालीसं भवणावाससयसहस्सा भवंतीति मक्खायं / ते णं भवणा बाहिं वट्टा जाव पडिरूवा / एत्थ णं दाहिणिल्लाणं णागकुमाराणं पजत्तापजत्ताणं ठाणा पण्णत्ता, तीसु वि लोयस्स असंखेजइभागे, एत्थ णं दाहिणिला णागकुमारा देवा परिवसंति, महिड्ढिया जाव विहरति / धरणे इत्थ णागकुमारिंदे णागकुमारराया परिवसइ, महिड्ढिए जाव पभासेमाणे / से णं तत्थ चउयालीसाए भवणावाससयसहस्साणं, छण्हं सामाणियसाहस्सीणं, तायत्तीसाए तायत्तीसगाणं, चउण्हं लोगपालाणं, छण्हं अग्गमहिसीणं सपरिवाराणं, तिण्हं परिसाणं, सत्तण्हं अणियाणं, सत्तण्हं अणियाहि
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy