________________ 180 अनंगपविट्ठसुत्ताणि दहिवरभवणगिरिवरआयंसललियगयउसभसीहचमरउत्तमपसत्थबत्तीसलक्खणधराओ हंससरिसगईओ कोइलमहुरगिरसुस्सराओ कंता सव्वस्स अणुणयाओ ववगयवलिपलिया वंगदुव्वण्णवाहीदोहग्गसोगमुक्काओ उच्चत्तेण य णराण थोवूणमूसियाओ सभावसिंगारागारचारुवेसा संगयगयहसियभणियचेट्ठियविलाससंलावणिउणजुत्तोवयारकुसला सुंदरथणजहणवयणकरचलणणयणमाला वण्णलावण्णजोव्वणविलासकलिया गंदणवणविवरचारिणीउव्व अच्छराओ अच्छेरगपेच्छणिजा पासाईयाओ दरिसणिजाओ अभिरुवाओ पडिरूवाओ / तासि णं भंते ! मणुईणं केवइकालस्स आहारट्टे समुप्पजइ ? गोयमा ! चउत्थभत्तस्स आहारट्टे समुप्पजइ / ते णं भंते ! मणुया किमाहारमाहारेति ? गोयमा ! पुढविपुप्फफलाहारा णं ते मणुयगणा पण्णत्ता समणाउसो ! / तीसे णं भंते ! पुढवीए केरिसए आसाए पण्णत्ते 1 गोयमा ! से जहाणामए गुलेइ वा खंडेइ वा सक्कराइ वा मच्छंडियाइ वा भिसकंदेइ वा पप्पडमोयएइ वा पुष्फउत्तराइ वा पउमुत्तराइ वा अकोसियाइ वा विजयाइ वा महाविजयाइ वा आयंसोवमाइ या उवमाइ वा अणोवमाइ वा चाउरके गोखीरे चउठाणपरिणए गुडखंडमच्छंडिउवणीए मंदग्गिकडीए वण्णेणं उववेए जाव फासेणं, भवेयारूवे सिया ?, णो इणढे समढे, तीसे णं पुढवीए एत्तो इट्टयंराए चेव जाव मणामतराए चेव आसाए णं पण्णत्ते,तेसिणं भंते ! पुष्फफलाणं केरिसए आसाए पण्णत्ते 1 गोयमा! से जहाणामए रण्णो चाउरंतचक्कवट्टिस्स कल्लाणे पवरभोयणे सयसहस्सणि फण्णे वण्णेणं उववेए गंधेणं उववेए रसेणं उववेए फासेणं उववेए आसायणिजे वीसायणिजे दीवणिजे विहणिजे दप्पणिजे मयणिजे सविदियगायपल्हायणिजे, भवेयारूवे सिया ?, णो इणढे समढे, तेसि णं पुप्फफलाणं एत्तो इट्टतराए चेव जाव आसाए णं पण्णत्ते / ते णं भंते ! मणुया तमाहारमाहारित्ता कहिं वसहि उति ? गोयमा ! रुक्खगेहालया णं ते मणुयगणा पण्णत्ता समणाउसो! ते णं भंते ! रुक्खा किंसंठिया पण्णत्ता ? गोयमा ! कूडागारसंठिया पेच्छाघरसंठिया सत्तागारसंठिया झयसंठिया थूभसंठिया तोरणसंठिया गोपुरवेइयचोपायालगसंठिया अट्टालगसंठिया पासायसंठिया हम्मतलसंठिया गवक्खसंठिया वालग्गपोत्तियसंठिया वलभीसंठिया अण्णे तत्थ बहवे वरभवणसयणासणविसिट्ठसंठाणसंठिया सुहसीयलच्छाया णं ते दुमगणा पण्णत्ता समणाउसो ! // अस्थि णं भंते ! एगोरुयदीवे दीवे गेहाणि वा गेंहावणाणि वा ? णो इणढे समढे, रुक्खगेहालया णं ते मणुयगणा पण्णत्ता समणाउसो!। अस्थि णं भंते !