________________ जीवाजीवाभिगमे प०३ 165 रासइ ताई पासित्ता ताई ओगाहइ ताई ओगाहित्ता से णं तत्थ उण्हंपि पविणेजा तण्हंपि पविणेजा खुहपि पविणेजा जरंपि पविणेजा दाहंपि पविणेज्जा णिहाएज वा पयलाएज वा सई वा रइं वा धिई वा मई वा उवलभेजा, सीए सीयभूए संकसमाणे संकसमाणे सायासोक्खबहुले यावि विहरेजा, भवेयारूवे सिया ? णो इणढे समठे, गोयमा ! उसिणवेयणिजेसु णरएसु णेरइया एत्तो अणिद्वतरियं चेव उसिणवेयणं पच्चणुभवमाणा विहरति / / सीयवेयणिजेसु णं भंते ! णरएसु णेरइया केरिसयं सीयवयणं पच्चणुभवमाणा विहरंति ? गोयमा ! से जहाणामए कम्मारदारए सिया तरुणे जुगवं बलवं जाव सिप्पोवगए एगं महं अयपिंड दगवारसमाणं गहाय ताविय ताविय कोट्टिय कोट्टिय जह० एगाहं वा दुयाहं वा तियाहं वा उकोसेणं मासं हणेजा से णं तं उसिणं उसिणभूयं अओमएणं संदंसएणं गहाय असब्भावपट्ठवणाए सीयवे. यणिजेसु णरएसु पक्खिवेजा, से तं उम्मिसियणिमिसियंतरेण पुणरवि पच्चद्धरिस्सामीतिकट्ठ पविरायमेव पासेजा, तं चेव णं जाव को चेव णं संचाएजा पुणरवि पच्चुद्धरित्तए, से णं से जहाणामए मत्तमायंगे तहेव जाव सोक्खबहुले यावि विहरेजा एवामेव गोयमा ! असन्भावपट्ठवणाए सीयवेयणेहितो णरएहितो णेरइए उव्वट्टिए समाणे जाई इमाई इहं माणुस्सलोए हवंति, तंजहा-हिमाणि वा हिमपुंजाणि वा हिमपडलाणि वा हिमपडलपुंजाणि वा तुसाराणि वा तुसारपुंजाणि वा हिमकुंडाणि वा हिमकुंडपुंजाणि वा सीयाणि वा ताई पासइ पासित्ता ताई ओगाहह ओगाहित्ता से गं तत्थ सीयंपि पविणेजा तण्हपि प० खुहंपि प० जरंपि प० दाहंपि प० णिद्दाएज वा पयलाएज वा जाव उसिणे उसिणभूए संकसमाणे संकसमाणे सायासोक्खबहुले यावि विहरेजा, गोयमा! सीयवेयणिज्जेसु णरएसु णेरइया एत्तो अणिट्टतरियं चेव सीयवेयणं पच्चणुभवमाणा विहरति // 89 / / इमीसे णं भंते ! रयणप्प० पु० जेरइयाणं केवइयं कालं ठिई पण्णत्ता ? गोयमा ! जहण्णेणवि उक्कोसेणवि ठिई भाणियव्वा जाव अहेसत्तमाए // 90 // इमीसे णं भंते ! रयणप्पभाए पु० णेरइया अणंतरं उव्वट्टिय कहिं गच्छंति ? कहिं उववजंति ? किं णेरइएसु उववजंति ? किं तिरिक्खजोणिएसु उववजंति ? एवं उव्वट्टणा भाणियव्वा जहा वकंतीए तहा इहवि जाव अहेसत्तमाए / / 91 // इमीसे णं भंते ! रयण० पु० णेरइया केरिसयं पुढविफासं पच्चणुभवमाणा विहरंति ? गोयमा ! अणिढे जाव अमणामं, एवं जाव अहेसत्तमाए, इमीसे गंभंते ! रयण० पु० णेरइया केरिसयं आउफासं पञ्चणुभवमाणा विहरंति ? गोयमा ! अणिटुं