SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ जीवाजीवाभिगमे प० 3 163 महं मोग्गररूवं वा एवं मुसुंढिकरवत्तअसिसत्तीहलगयामुसलचक्कणारायकुंततोमरसूललउडभिंडमाला य जाव भिंडमालरूवं वा पुहुत्तं विउव्वेमाणा मोग्गररूवाणि वा जाव भिंडमालस्वाणि वा ताई संखेजाइं णो असंखेजाई संबद्धाइं णो असंबद्धाई सरिसाइं णो असरिसाइं विउव्यंति विउव्वित्ता अण्णमण्णस्स कायं अभिहणमाणा अभिहणमाणा वेयणं उदीरेंति उज्जलं विउलं पगाढं ककसं कडुयं फरुसं णिटुरं चंडं तिव्वं दुक्खं दुग्गं दुरहियासं, एवं जाव धूमप्पभाए पुढवीए / छट्ठसत्तमासु णं पुढवीसु णेरइया बहू महंताई लोहियकुंथूरूवाई वइरामइतुंडाई गोमयकीडसमाणाई विउव्वंति विउव्वित्ता अण्णमण्णम्स कायं समतुरंगेमाणा 2 खायमाणा खायमाणा सयपोरागकिमिया विव चालेमाणा 2 अंतो अंतो अणुप्पविसमाणा 2 वेयणं उदीरंति उजलं जाव दुरहियासं // इमीसे णं भंते ! रयणप्प० पु० णेरइया कि सीयवेयणं वेदेति उसिणवेयणं वेदेति सीओसिणवेयणं वेदेति ? गोयमा! णो सीयं वेयणं वेदेति उसिणं वेयणं वेदेति णो सीओसिणं, एवं जाव वालुयप्पभाए, पंकप्पभाए पुच्छा, गोयमा! सीयंपि वेयणं वेदेति, उसिणंपि वेयणं वेयंति, णो सीओसिणवेयणं वेयंति, ते बहुतरगा जे उसिणं वेयणं वेदेति, ते थोवतरगा जे सीयं वेयणं वेदेति / धूमप्पभाए पुच्छा, गोयमा! सीयंपि वेयणं वेदेति उसिणंपि वेयणं वेदेति णो सीओ०, ते बहुतरगा जे सीयवेयणं वेदेति ते थोवतरगा जे उसिणवेयणं वेदेति / तमाए पुच्छा, गोयमा ! सीयं वेयणं वेदेति णो उसिणं वेयणं वेदेति णो सीओसिणं वेयणं वेदेति, एवं अहेसत्तमाए णवरं परमसीयं // इमीसे णं भंते ! रयणप्प० पु० णेरइया केरिसयं णिरयभवं पञ्चणुभवमाणा विहरति ? गोयमा ! ते णं तत्थ णिच्च भीया णिच्चं तसिया णिच्चं छुहिया णिच्चं उव्विग्गा णिच्चं उपप्पुया णिच्चं वहिया णिच्चं परममसुभमउलमणुबद्धं णिरयभवं पच्चणुभवमाणा विहरंति, एवं जाव अहेसत्तमाए णं पुढवीए पंच अणुत्तरा महइमहालया महाणरगा पण्णत्ता, तंजहा-काले महाकाले रोरुए महारोरुए अप्पइट्ठाणे, तत्थ इमे पंच महापुरिसा अणुत्तरेहिं दंडसमादाणेहिं कालमासे कालं किच्चा अप्पइट्ठाणे णरए णेरइयत्ताए उववण्णा, तंजहारामे जमदग्गिपुत्ते, दढाऊ लच्छइपुत्ते, वसू उवरिचरे, सुभूमे कोरव्वे, बंभदत्ते चुलणिसुए, ते णं तत्थ णेरइया जाया काला कालो० जाव परमकिण्हा वण्णेणं पण्णत्ता, तंजहा-ते णं तत्थ वेयणं वेदेति उज्जलं विउलं जाव दुरहियासं / / उसिणवेयणिजेसु णं भंते ! णेरइएसु णेरइया केरिसयं उसिणवेयणं पच्चणुभवमाणा विहरंति ? गोयमा !
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy