________________ जीवाजीवाभिगमे पढमा दुविह पडिवत्ती णमो उसभाइयाणं चउवीसाए तित्थयराणं, इह खलु जिणमयं जिणाणुमयं जिणाणुलोमं जिणप्पणीयं जिणपरूवियं जिणक्खायं जिणाणुचिण्णं जिणपण्णत्तं जिणदेसियं जिणपसत्थं अणुव्वीइय तं सद्दहमाणा तं पत्तियमाणा तं रोएमाणा थेरा भगवंतो जीवाजीवाभिगमणाममज्झयणं पण्णवइंसु // 1 // से किं तं जीवाजीवाभिगमे ? जीवाजीवाभिगमे दुविहे पण्णत्ते, तंजहा-जीवाभिगमे य अजीवाभिगमे य // 2 // से किं तं अजीवाभिगमे ? अजीवाभिगमे दुविहे पण्णत्ते, तंजहा-रूविअजीवाभिगमे य अरूविअजीवाभिगमे य // 3 // से किं तं अरूविअजीवाभिगमे ? अरूविअजीवाभिगमे दसविहे प०, तंजहा-धम्मत्थिकाए एवं जहा पण्णवणाए जाव सेत्तं अरूविअजीवाभिगमे // 4 // से किं तं रूविअजीवाभिगमे ? रूविअजीवाभिगमे चउविहे पण्णत्ते, तंजहा-खंधा खंधदेसा खंधप्पएसा परमाणुपोग्गला, ते समासओ पंचविहा पण्णत्ता, तंजहा–वण्णपरिणया गंध० रस० फास० संठाणपरिणया, एवं ते 5 जहा पण्णवणाए, सेत्तं रूविअजीवाभिगमे, सेत्तं अजीवाभिगमे // 5 // से किं तं जीवाभिगमे ? जीवाभिगमे दुविहे पण्णत्ते, तंजहा-संसारसमावण्णगजीवाभिगमे य असंसारसमावण्णगीवाभिगमे य // 6 // से किं तं असंसारसमावण्णगजीवाभिगमे ? 2 दुविहे पण्णत्ते, तंजहा-अणंतरसिद्धासंसारसमावण्णगजीवाभिगमे य परंपरसिद्धासंसारसमावण्णगजीवाभिगमे य / ‘से किं तं अणंतरसिद्धासंसारसमावण्णगजीवाभिगमे 1 2 पण्णरसविहे पण्णत्ते, तंजहा-तित्थसिद्धा जाव अणेगसिद्धा, सेत्तं अणंतरसिद्धा० / से किं तं परंपरसिद्धासंसारसमावण्णगजीवाभिगमे 12 अणेगविहे पण्णत्ते, तंजहा-पढमसमयसिद्धा दुसमयसिद्धा जाव अणंतसमयसिद्धा, से तं परंपरसिद्धासंसारसमावण्णगजीवाभिगमे, सेत्तं असंसारसमावण्णगजीवाभिगमे // 7 // से किं तं संसारसमावण्णगजीवाभिगमे ? संसारसमावण्णएसु णं जीवेसु इमाओ णव पडिवत्तीओ एवमाहिजंति, तं०-एगे एवमाहंसु-दुविहा संसारसमावण्णगा जवा प०, एगे एवमाहंसु-तिविहा संसारसमावण्णगा जीवा प०, एगे एवमाहंसु-चउव्विहा संसारसमावण्णगा जीवा प०, एगे एवमाहंसु-पंचविहा संसारसमावण्णगा जीवा प०, एएणं अभिलावेणं जाव दसविहा संसारसमावण्णगा जीवा पण्णत्ता // 8 //