SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ 118 - अनंगपविठ्ठकुत्ताणि .. "गोयमा!चत्तारि पलिओवमाई ठिई पण्णत्ता"। “से णं भंते!सूरियाभे देवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अणंतरं चयं चहत्ता कहिं गमिहिइ,कहि उववजिहिइ ?" गोयमा ! महाविदेहे वासे जाणि इमाणि कुलाणि भवंति, तं जहाअड्ढाई दित्ताई विउलाई वित्थिण्णविपुलभवणसयणासणजाणवाहणाई बहुधणबहुजायरूवरययाइं आओगपओगसंपउत्ताइं विच्छड्डियपउरभत्तपाणाई बहुदासीदासगोमहिसगवेलगप्पभूयाइं बहुजणस्स अपरिभूयाई, तत्थ अण्णयरेसु कुलेसु पुत्तत्ताए पच्चायाइस्सइ / तए णं तंसि दारगंसि गभगयंसि चेव समाणंसि अम्मापिऊणं धम्मे दढा पइण्णा भविस्सइ / तए णं तस्स दारगस्स माया णवण्हं मासाणं बहुपडिपुण्णाणं अद्धहमाण राइंदियाणं वीइकंताणं सुकुमालपाणिपायं अहीणपडिपुण्णपंचिं दियसरीरं लक्खणवञ्जणगुणोववेयं माणुम्माणपमाणपडिपुष्णसुजायसव्वङ्गसुंदरंङ्ग ससिसोमाकारं कंतं पियदंसणं सुरूवं दारयं पयाहिसि / तए णं तस्स दारगस्स अम्मापियरो पढमे दिवसे ठिइवडियं करेहिति / तइयदिवसे चंदसूरदंसणियं करिस्संति। छठे दिवसे जागरियं जागरिस्संति / एकारसमे दिवसे वीइकंते संपत्तं बारसाहे दिवसे णिव्वित्ते असुइजायकम्मकरणे चोक्खे संमजिओकलित्ते विउलं असणपाणवाइमसाइमं उवक्खडावेस्संति 2 त्ता मित्तणाइणियगसयणसबंधिपरियणं आमंतिस्संति आमंतेत्ता तओ पच्छा व्हाया कयबलिकम्मा जाव अलंकिया भोयणमण्डवंसि सुहासणवरगया तेण मित्तणाइ जाव परिजणेण सद्धि विउलं असणं 4 आसाएमाणा विसाएमाणा परि - जेमाणा परिभाएमाणा एवं चेवणं विहरिस्संति / जिमियभुत्तुत्तराग़या वि य णं समाणा आयंता चोक्खा परमसुइभूया तं मित्तणाइ जाव परियणं विउलेणं वत्थगंधमल्लालंकारेणं सक्कारेस्संति संमाणिस्संति स०.२ त्ता तस्सेव मित्त जाव परियणस्स पुरओ एवं वइस्संति-'जम्हा णं देवाणुप्पिया ! इमंसि दारगंसि गब्भगयंसि चेव समाणंसि धम्मे दढा पहण्णा जाया, तं होउ णं अम्हं एयस्स दारयस्स दढपइण्णे णामेणं / तए णं तस्स दढपइण्णस्स दारगस्स अम्मापियरो णामधेनं करिस्संति-दढपइण्णो य 2 / तए णं तस्स अम्मापियरो अणुपुव्वेणं ठिइवडियं च चंदसूरियदरिसणं च धम्मजागरियं च णामधेजकरणं च पजेमणगं च पजंपणगं च पडिवद्धावणगं च पचंकमणगं च कण्णवेहणं च संवच्छरपडिलेहणगं च चूलोवणयं च अण्णाणि य बहाणि गब्भाहाणजम्मणाइयाइं कोउयाई महया इड्ढीसकारसमुदएणं करिस्संति // 77 // तए णं से दढपइण्णे दारए. पञ्चधाईपरिस्खित्ते खीरधाईए मजणधाईए
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy