________________ 116 अनंगपविट्ठसुत्ताणि अहं णं सेयवियाणयरीपामोस्खाई सत्त गामसहस्साई चत्तारि भागे करिस्सामि / एगं भागं बलवाहणस्स दलइस्सामि, एगं भागं कोट्ठागारे छुभिस्सामि, एगं भागं अंतेउरस्स दलइस्सामि, एगेणं भागेणं महइमहालयं कूडागारसालं करिस्सामि / तत्थ णं बहूहिँ पुरिसेहिं दिण्णभइभत्तवेयणेहिं विउलं असणं 4 उवक्खडावेत्ता बहूणं समणमाहणभिक्खुयाणं पंथियपहियाणं परिभाएमाणे 2 बहूहिं सीलव्वयगुणव्वयवेरमणपञ्चक्खाणपोसहोववासस्स जाव विहरिस्सामि" त्तिक? जामेव दिसि पाउब्भूए तामेव दिसि पडिगए // तए णं से पएसी राया कलं जाव तेयसा जलंते सेयवियापामोक्खाई सत्त गामसहस्साई चत्तारि भाए करेई। एगं भागं बलवाहणस्स दलइ जाव कुडागारसालं करेइ, तत्थ णं बहहिं पुरिसेहिं जाव उवक्खडावेत्ता बहूणं समण जाव परिभाएमाणे विहरइ // 74 // तए णं से पएसी राया समणोवासए जाए अभिगय. जीवाजीवे"विहरइ / जप्पभिई च णं पएसी राया समणोवासए जाए तप्पभिई च णं रजं च रटुं च बलं च वाहणं च कोसं च कोट्ठागारं च पुरं च अंतेउरं च जणवयं च अणाढायमाणे यावि विहरइ। तए णं तीसे सूरियकताए देवीए इमेयारूवे अज्झथिए जाव समुप्पजित्था-"जप्पभिई च णं पएसी राया समणोवासए जाए तप्पभिई च णं रजं च रटुं च जाव अंतेउरं च ममं च जणवयं च अणाढायमाणे विहरइ / तं सेयं खलु मे पएसिं रायं केण वि सत्थपओगेण वा अम्गिपओगेण वा मंतप्पओगेण वा विसप्पओगेण वा उद्दवेत्ता सूरियकंतं कुमारं रजे ठवित्ता सयमेव रजसिरिं कारेमाणीए पालेमाणीए विहरित्तए" तिकटु एवं संपेहेइ 2 त्ता सूरियकंतं कुमारं सद्दावेद 2 त्ता एवं वयासी-"जप्पभिई च णं पएसी राया समणोवासए जाए तप्पमिइं च णं रजं च रटुं च जाव अंतेउरं च ममं च जणवयं च माणुस्सए य कामभोगे अणाढायमाणे विहरइ / तं सेयं खलु तव पुत्ता ! पएसिं रायं केणइ सत्थप्पओगेण वा जाव उद्दवित्ता सयमेव रजसिरिं कारेमाणे पालेमाणे विहरित्तए" (त्तिकटु एवं संपेहेइ 2 त्ता सूरियकंतं कुमारं सद्दावेइ 2 त्ता एवं वयासीजप्पभिई च णं पएसी राया समणोवासए जाए तप्पभियं च णं रजं च रटुं च जाव अंतेउरं च जणवयं च माणुस्सए कामभोगे य अणाढायमाणे यावि विहरइ / तं सेयं खलु तव पुत्ता ! पएसिं राय केणइ सत्थप्पओगेण वा जाव उद्दवेत्ता सयमेव रजसिरिं करेमाणस्स पालेमाणस्स विहरित्तए)। तए ण सूरियकंते कुमारे सूरियकंताए देवीए एवं वुत्ते समाणे सूरियकताए देवीए एयमढे णो आढाइ, णो