SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं 111 पडिलोमेणं विवच्चासंविवचासेणं वट्टसि / " तए णं पएसी राया केसि कुमारसमणं एवं वयासी-“एवं खलु अहं देवाणुप्पिएहिं पढमिल्लएणं चेव वागरणेणं संलत्ते / तए मम इमेयारूवे अब्भत्थिए जाव संकप्पे समुप्पजित्था-जहा 2 णं एयरस पुरिसस्स वामवामेणं जाव विवच्चासंविवच्चासेणं वहिस्सामि, तहा 2 णं अहं गाणं च णाणोवलम्भं च करणं च करणोवलम्भं च दंसणं च दंसणोवलम्भं च जीवं च जीवोवलम्भं च उवलभिस्सामि / तं एए अहं कारणेणं देवाणुप्पियाणं वामवामेणं जाव विवच्चासंविवच्चासेणं वट्टिए।" तए णं केसी कुमारसमणे पएसीरायं एवं वयासी-"जाणासि णं तुमं पएसी ! कइ ववहारगा पण्णत्ता ?" "हंता जाणामि, चत्तारि ववहारगा पण्णत्ता-देइ णामेगे णो साणवेइ, सण्णवेइ णामेगे णो देइ, एगे देइ वि सण्णवेइ वि, एगे णो देइ णो सण्णवेइ / " "जाणासि णं तुमं पएसी ! एएसिं चउण्हं पुरिसाणं के ववहारी के अववहारी ?" "हंता जाणामि, तत्थ णं जे से पुरिसे देइ णो सण्णवेइ से णं पुरिसे ववहारी, तत्थ णं जे से पुरिसे णो देइ सण्णवेइ से णं पुरिसे ववहारी, तत्थ णं जे से पुरिसे देइ वि सण्णवेइ वि से णं पुरिसे ववहारी, तत्थ णं जे से पुरिसे णो देइ णो सण्णवेइ से | अववहारी / " “एवामेव तुम पि ववहारी णो चेव णं तुमं पएसी ! अववहारी" // 69 // तए णं पएसी राया केसि कुमारसमणं एवं वयासी-"तुज्झे णं भंते ! इय छेया दक्खा जाव उवएसलद्धा / समत्था णं भंते ! ममं करयलंसि वा आमलयं जीवं सरीराओ अभिणिव्वट्टित्ताणं उवदंसित्तए ?" तेणं कालेणं तेणं समएणं पएसिस्स रण्णो अदूरमामते वाउकाए संयुत्ते, तणवणस्सइकाए एयइ वेयह चलइ फंदइ घट्टइ उदीरइ तं तं भावं परिणमइ / तए णं केसी कुमारसमणे पएसिं रायं एवं वयासी-"पाससि णं तुमं पएसी राया ! एयं तणवणस्सई एयंतं जाव तं तं भावं परिणमंतं ?" "हंता पासामि"। "जाणासि णं तुमं पएसी ! एयं तणवणस्सइकायं किं देवो चालेइ असुरो वा चालेइ णागो वा किण्णरो वा चालेइ किंपुरिसो वा चालेइ महोरगो वा चालेइ गंधव्यो वा चालेइ ?" “हंता जाणामि, णो देवो चालेइ जाव णो गंधवो वा चालेइ, वाउकाए चालेइ"। "पाससि णं तुमं पएसी ! एयस्स वाउकायस्स सरूविस्स सकामस्स सरागस्स समोहरस सवेयस्स सलेसस्स ससरीरम्स रूवं' ? “णो इणटे समढे"। "जइ णं तुमं पएसी राया ! एयस्स वाउकायस्स सरूविस्स जाव ससरीरस्स रूवं ण पास सि, तं कहं णं पएसी ! तव करयलंसि वा आमलगं जीवं उवदंसिस्सामि ? एवं खलु पएसी ! दसट्ठाणाई
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy