SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ ओववाइयसुत्तं पत्तमंते पुष्पमंते फलमंते बीयमंते अणुपुव्वसुजायरुइलवट्टभावपरिणए एक्कखधे अणेगसाले अणेगसाहप्पसाहविडिमे अणेगणरवामसुप्पसारियअग्गेज्झघणविउलबद्धखंधे अच्छिद्दपत्ते अविरलपत्ते अवाईणपत्ते अणईयपत्ते णिधूयजरढपंडुपत्ते णवहरियभिसंतपत्तभारंधकारगंभीरदरिसणिज्जे उवणिग्गयणवतरुणपत्तपल्लवकोमल उज्जलचलंतकिसलयसुकुमालपवालसोहियवरंकुरग्गसिहरे णिच्चं कुसुमिए णिच्चं माइए णिच्चं लवइए णिच्चं थवइए णिच्चं गुलइए णिच्चं गोच्छिए णिच्चं जमलिए णिच्च जुवलिए णिच्चं विणमिए णिच्चं पणमिए णिच्चं कुसुभियमाइयलवइयथवइयगुलइयगोच्छियजमलियजुवलियविणमियपणमियसुविभत्तपिंडमंजरिवडिंसयधरे सुयबरहिणमयणसालकोइलकोहंगकभिंगारककोंडलकजीवंजीवगणंदीमुहकविलपिंगलक्खगकारंडचक्कवायकलहंससारस अणेगसउणगणमिहुणविरइयसढुण्णइयमहुरसरणाइए सुरम्मे सपिडियदरियभमरमहुयरिपहकरपरिलिंतमत्तछ पयकुसुमासवलोलमहुर-गुमगुमंत-गुंजंतदेसभागे अभंतरपुप्फफले बाहिरपत्तोच्छण्णे, पत्तेहि य पुप्फेहि य उच्छण्णपडिवलिच्छण्णे साउफले गिरोयए अकंटए णाणाविहगुच्छगुम्ममंडवगरम्मसोहिए विचित्तसुहकेउभूए वावीपुक्खरिणीदीहियासु य सुनिवेसियरम्मजालहरए पिंडिमणीहारिमसुगंधिसुहसुरभिमणहरं च महया गंधद्धणिं मुयंते णाणाविहगुच्छगुग्ममंडवकघरकसुहसेउकेउबहुले अणेगरहजाणजुग्गसिवियपविमोयणे सुरम्मे पासादीए दरिसणिज्जे अभिरुवे पडिरूवे / से णं असोगवरपायवे अण्णेहिं बहाहिं तिलएहिं लउएहिं छत्तोवेहिं सिरीसेहिं सत्तवण्णाहिँ दहिवण्णेहिं लोद्धेहिं धवहिं चंदणेहिं अज्जुणोहिं णीवहिं कुडएहिं कलंबेहिं सव्वेहि फणसेहिं दाडिमेहिं सालहिं तालेहिं तमालहिं पियएहिं पियंगूहिं पुरोवगेहिं रायरुक्खाह णंदिरुक्खहिं सव्वओ समंता संपरिक्खित्ते / ते णं तिलया लवइया जाव णंदिरुक्खा कुसविकुसविसुद्धरुक्खमूला मूलमंतो कंदमंतो,एएसिं वण्णओ भाणियव्यो जाव सिवियपविमोयणा सुरम्मा पासादीया दरिसणिजा अभिरूवा पडिरूवा / ते णं तिलया जाव णंदिरुक्खा अण्णेहिं बहूहिं पउमलयाहिं णागलयाहिं असोगलयाहिं चंपगलयाहिं चूयलयाहिं वणलयाहिं वासंतियलयाहिं अइमुत्तयलयाहिं कुंद• लयाहिं सामलयाहिं सव्वओ समंता संपरिक्खित्ता / ताओ णं पउमलयाओ णिच्चं कुसुमियाओ जाव वडिंसयधरीओ पासादीयाओ दरिसणिजाओ अभिरुवाओ पडिरूवाओ।।३||तस्स णं असोगवरपायवस्स हेहा ईसिं खंधसमल्लीणे एत्थ णं महं एक्के पुढविसिलापट्टए पण्णत्ते, विक्खभायामउस्सेहसुप्पमाणे किण्हे अंजणघणकिवाणकुव
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy