SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ . 102 अनंगपविद्वसुत्ताणि .. जहा-आभिणिवाहियणाणे सुयणाणे ओहिणाणे मणपजवणाणे केवलणाणे / से किं तं आभिणिबोहियणाणे ? आभिणिबोहियणाणे चउविहे पण्णत्ते, 'तं जहा-उग्गहो ईहा अवाए धारणा / से किं तं उग्गहे ? उग्गहे दुविहे पण्णत्ते जहा गंदीए जाव से तं धारणा, से त आभिणिबोहियणाणे / से किं तं सुयणाणे ? सुयणाणे दुविहे प० तं जहा-अङ्गपविटुं च अङ्गबाहिरं च, सव्वं भाणियव्यं जाव दिद्विवाओ। ओहिणाणं भवपञ्चइयं खओवसमियं जहा गंदीए / मणपजवणाणे दुविहे प०, तं जहाउज्जुमई य विउलमई य / तहेव केवलणाणं सव्वं भाणियव्वं / तत्थ णं जे से आभिणिबोहियणाणे से णं ममं अस्थि / तत्थ णं जे से सुयणाणे से वि य ममं अस्थि / तत्थ णं जे से ओहिणाणे से वि य ममं अस्थि / तत्थ णं जे से मणपजवणाणे से वि व ममं अस्थि / तत्थ णं जे से केवलणाणे से णं ममं णत्थि, से णं अरिहंताणं भगवताणं / इच्चेएणं पएसी! अहं तव चउविहेणं छउमत्थेणं णाणेणं इमेयास्वं अन्झत्थियं जाव समुप्पण्णं जाणामि पासामि" // 60 // तए णं से पएसी राया के सिं कुमारसमणं एवं वयासी-"अहं णं भंते ! इहं उवविसामि ?" “पएसी ! एसाए उजाणभूमीए तुमं सि चेव जाणए / " तए णं से पएसी राया चित्तण सारहिणा सद्धिं केसिस्स कुमारसमणस्स अदूरसामंते उवविसइ २त्ता केसि कुमारसमणं एवं वयासी-"तुम्भं णं भंते ! समणाणं णिगंथाणं एसा सण्णा एसा पइण्णा एसा दिट्ठी एसा रुई एस हेऊ एस उवएससे एस संकप्पे एसा तुला एस माणे एस पमाणे एस समोसरणे जहा अण्णो जीवो अण्णं सरीरं णो तं जीवो तं सरीरं ?' / तए णं केसी कुमारसमणे पएसिं रायं एवं वयासी-“पएसी ! अम्हं समणाणं णिग्गंथाण एसा सण्णा जाव एस समोसरणे जहा अण्णो जीवो अण्णं सरीरं णो तं जीवो. तं सरीरं।" तए णं से पएसी राया केसि कुमारसमणं एवं वयासी-"जइ णं भंते ! तुम्भं समणाणं णिग्गंथाणं एसा सण्णा जाव समोसरणे जहा अण्णो जीवो अण्णं सरीरं णो तं जीवो तं सरीरं / एवं खलु ममं अजए होत्था, इहेव जम्बुद्दीवे दीवे सेयवियाए णयरीए अधम्मिए जाव सयस्स वि य णं जणवयस्स णो सम्मं करभरवित्तिं पवत्तेइ / से णं तुम्भं वत्तव्वयाए सुबहुं पावं कम्मं कलिकलुसं समजिणित्ता कालमासे कालं किच्चा अण्णयरेसु णरएसु णेरइयत्ताए उववण्णे / तस्स णं अजगस्स अहं णत्तुए होत्था इटे कंते पिए मणुण्णे मणामे थेजे वेसासिए संमए बहुमए अणुमए रयणकरण्डगसमाणे जीविउस्सविए हिययणंदिजणणे उम्बरपुष्पं पिव दुल्लभे सवणयाए, किमंग
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy