________________ 75 जैनगीता। शुद्धो यो घिद्धाति संव्यवहृति तस्यैव धर्मों वरः, पूजायामित उक्त एष शुचितां भावाधिकारे सदा / शुद्धिं सङ्गत एष एव मुनिभिर्धर्माधिकारी मतो, जैनोऽतो भवतीह सद्व्यवहृतौ रक्तः शिवेप्सुर्यतः // 28 // कलामधिकां व्यवहारमार्गाद् , गृह्णाति जैनो न परस्य पार्थात् / कलार्थिनोऽन्यस्य न दुर्दशायां, घृणा भवेत् किन्तु परो हि तोषः।।२९॥ द्रव्यादिनाशे जनिते कुवृष्टया-दिभिर्न लाभं प्रबलं प्रतीच्छेत् / भवेत् प्रशंसा जनिते ह्युपद्रवे, पापं च तस्या अपि घोरदुःखम् // 30 // प्रयोजयेत् स्तेनविधौ न चौरान् , आनीतमर्थं न च तैः समर्घम् / ज्ञात्वाऽऽददीताल्पधनेन नैव, समानरूपं न दधीत वस्तु // 31 // प्रजाभिपित्तो हितकृत्प्रजाया, नृपस्तनोतीह सुनीतिमीम् / व्यतिक्रमेन्नैव जिनेन्द्रधर्म, ज्ञात्वा सुनीतिप्रवरं स जैनः // 32 // मानं तुलां नैव धरेद् विहीना-धिकां यदेतद् व्यवहारि चौर्यम् / समाचारन् सद्वयवहारमेन - मुपार्जितार्थेन सुपात्रपोषी // 33 // न चैष धर्मार्थमुपार्जयेद्धनं, चेत्तर्हि धर्मार्थमघानि सृजेत् / मृत्योविभीतो वृजिनाप्तिवर्जी, भवेत् सदा न्यायपरः स जैनः // 34 // कर्तारं प्रति गच्छतीह दुरितं नाकर्तकं कर्म यत् , सत्यप्येवमसौ सदा विहरति प्राप्याऽऽर्हतं शासनम् / न स्यात्तम्य विगर्हणं नयपथोल्लङ्घात् परबाहत्तो, धर्मों येन भवेत् सुदुर्लभतरो जैनो रतः स्यान्नये // 35 // अन्यायागतमर्थमर्पयति सोऽर्थेशान् नयेप्सुर्यकः , स्याच्चैत्यम्य विधौ क्षमो जिनपतेरर्चा विधातुं यतः /