SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ जैनीता। 33 / त्रयोदशोऽध्यायः / (पापाधिकारः ) जैनो भवेत् सकलकालमपायभीरुनैवापयान्ति भयतोऽनुगता अपायाः / नैमित्तिनो न भवति प्रलयो निमित्तनाशं विना भवति सोऽपि च पापभीरूः .. // 16 // यद्यायनिष्टफलदं सकलं हि पापं, . तत्त्वं तथापि यदिदं प्रचुरागिसंस्थम् / बाधाकरं जगति मोक्षविधौ च नित्यं, नाज्ञातमुज्झति न च प्रयतेऽत्र लाभः // 2 // पापोपभोगमखिलेऽव्यवहारराशी, पर्याप्तिहीन उदितेऽघफले भवेद्धि / एवं परापरदशासु सदोपभुङ्कते, . पापानि तत्फलयुतानि भवेऽखिलेज // 3 // भवेदकामनिर्जराबलादयस्य * सञ्चयो, भजेत नैव पुण्यमत्र पाप्मनां विरोधिताम् / .... विशुद्धसाधना नरा न सर्वशुद्धसाधना, बन्धनेऽपि नानयोर्विरोध इष्यते बुधैः 4|| यतोऽनुसार्यदः पुरातनांहसां सदोदयः, समं तु पुण्यपापयोः न केवलस्तु कस्यचित् / बन्धके कषायितेऽयमिष्यते सपापकं, चरमयोगिनं समेत्युदय एनसां पुनः // 5 //
SR No.004387
Book TitleAgamoddharak Krutisanodh
Original Sutra AuthorN/A
AuthorLabhsagar
PublisherAgamoddharak Granthmala
Publication Year
Total Pages248
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy