________________ जनगीता। आचारेषु स्थितात्मा विधिवदवगतिं धत्त ईष्टेऽप्यनिष्टे, . तस्योक्तेन्यत्कृतिर्या भवति जगति वैसा तु मिथ्यात्वरूपा।।१५।। आचार्यादिपदावली गुणवतां देयेति शास्त्रोदितिः, सर्वत्राऽपि गुणेषु तत्र गदिता काष्ठा त्वपावादिनी। सा नैवात्र परं श्रुतार्थधरणे, साऽऽवश्यकी धारणा, ..... ज्ञात्वैतत् परमार्थशास्त्रविनयी जैनो भवेत् सर्वदा // 16 // इति सप्तमोऽध्यायः / / अष्टमोऽध्यायः / (चारित्राधिकारः) जैनः स्यात् पापभीरुस्तत इह मनुते पापमुक्तान् मुनीशान् , यो यत्र प्राप्तमोदो भवति गुणपरेऽसौ ह्यवश्यं परं तत् / ... लब्धेतिज्ञातशास्त्रो गुणकणरहितोऽप्यर्चतीष्टान् मुनीन्द्रान्, शास्त्रे जैनेऽत्र तस्मादघततिविरता माननीयाः परेशाः // 11 // अनादितोऽसुमानयं चिनोति कर्मसन्ततिं, शुभाशुभप्रयोगतोऽव्रताच सर्वदा भवे / विबुध्य तद्विरामभावसाधनां श्रियः पदं, ... श्रयेन्मुनिश्चरित्रभाक् शिवाप्तिसाध्यचेतनः // 2 // चारित्रं हि तदेव यत् परिहरेदृष्टाः क्रियाः सर्वथा, शिष्टा योगसमुच्चये न वृणुते या याः क्रियास्ताः सदा। . 'रुद्ध्वा त्वाश्रवद्वारसञ्चयमसौ सन्निर्जरायुग व्रती, स्यात्तीब्रोद्यमदान्तमानसरुचिः तद्वान् श्रियै स्वान्ययोः // 3 //