________________ आगमोद्धारककृतिसन्दोहे 221 अङ्गाद्याः श्रमणत्ववर्षगणनामाश्रित्य देया मता श्छेदाङ्काः परिणामितां पुनरुरीकृत्यान्यथा नैव तु / . सत्यप्युत्तमभावुके मतमिदं मात्रं श्रुतेस्तुर्यकं, श्रीयुक्तं महताङ्कितं श्रयतु तच्छ्रेयो निशीथात्मकम् // 139 / / देशेष्वशेषेषु नृपावलीनां, साध्या सदाचारपरम्परैव / परं विभिन्ना खलु दण्डनीतिः श्रीजीतकल्पं तदिवाश्रयोहितम् (येन ) // 140 // कृष्टा भूमिर्विविधविधिना धान्यसार्थः सदुप्तो, वृष्टो मेघो विमलदकवानीतयोऽपि विलीनाः / / तत्साफल्यं स्वकभृतिफलात्तद्वदत्रान्त्यभागे, धर्मी चेत् स्यात् शरणमुखक संश्रयी स्यात् सुभावः // 141 / / मृतिः क्षुतेनास्ति न कासिते न, यथैव जायेत नृणां सुयुग्मिनाम् / मुनिस्तनोरातुरभावमन्त्ये, ज्ञात्वाऽऽद्रियेतातुरसंवृतिं तत् // 142 / / दीर्घ मान्द्यं यदि च धृतिधरो जीवितान्ते विशङ्की, दीर्घा कुर्यात् प्रतिपदविधिनाराधनां ज्ञानमुख्याम् / न्यक्षं ख्यातां मुनिगणहितदामातुरेऽत्र विशालं, प्रत्याख्यानं महदनुगतं नम्यते नित्यमग्न्यैः / // 143 / / आराधनामातुरयोग्यसंवरां, प्राप्तो मुनिर्भक्तमवश्यमेव / अन्त्योपगः संवृणुयाच्छ्रयामि तत् प्रकीर्णकं भक्तपरिज्ञयोदितम् / / 144 / / मोक्षाप्तये सन्मुनिराहतो यदा, मृति समेष्यां विदुषोऽधिगच्छेत् / प्राग् द्वादशाब्द्या विदधीत संले-खनां सुसंस्तारगतोऽयमिष्यते // 145 //