________________ आगमोद्धारककृतिसन्दोहे त्रिविधं त्रिविधं कार्य भव्य-बैकालिकदुरिताल्यपगम्यैः , जिननायकपथि निष्ठो मुख्यः, यः स्यात्सामायिकमतिसख्यः // 105 / / नरः कृतज्ञो गुणजातमाश्रितोऽपकं तु तस्योत्तमतापदाश्रितम् / ध्यायात्तदाऽनन्तगुणार्पकं चतु-विशं स्तवं स्तौति परागमं न कः?॥१०६।। उत्पन्नमब्धौ प्रवरं हि मौक्तिकं ददत्तु सार्थो विषयाश्रितं नरम् / यथोपकारीह तथा मुनीशोऽर्पयञ्जिनोक्तं चरणं प्रणम्यः (क्तागममर्हतीडनम् ) // 107 / / प्राप्तं चरणं महिता जिनपा, नतयो विहिता व्रतिभिरपापाः (नेऽपापाः)। निरतिचारं तत् सफलं स्यात् , प्रतिक्रमणागमतस्तत्सिद्धिः (तुर्याध्ययनागमतस्तत्सिद्धिः ) // 108 / / न चाऽऽगसां दुष्कृतवाग्विशुद्धता, जने समेषां कतिचित् पुनःक्रियाम् / आगांस्यपेक्षन्त उदारसत्कृति, तथोत्सृजं सच्चरणागमो व्रती // 109 / / सन्तोषो नैव शास्त्रे न च धननिचितौ सजनानां नराणां, मोक्षे यानं समेता न हि जिनयतयस्तुष्टतां यान्ति धर्मे / तद्वत् प्राप्तो वरेण्यं शिवपुरसुगतेः सच्चरित्रं मुनीशः, प्रत्याख्यानागमाय सततमुदितधीः संवराद्यर्थमुत्कः // 110 / / जैनेन्द्रागम उत्तमो यत इहाहारादिचेष्टाऽखिला, निश्रायाऽङ्गिदयां समस्तसमितीगुप्तीश्च तिस्रो वराः / तद्दशकालिकशास्त्रवाक्यविहितं मत्वा समस्तं बुधास्तं पाठयं शुभसाधवे व्रतदिनात् संसाधयन्ति स्फुटम् // 111 / /