SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ आगममहिमा जागर्षि जैनागम ! जन्तुजाते, बोधं समेतं क्रियया बितन्वन् / .. विवृद्धपर्यायमुनिः प्रदिष्टः, क्रमात्ततस्त्वत्प्रवीणैर्जगत्याम् // 6 // बोधमुखानि पराणि मतानि, धिक्कृतसत्कृतमार्गगमानि / नाऽऽगम ! जगति नु क्रियया रहितः, फलति ततस्त्वं विद्वृत्तात्मा।।७७|| सत्यं चक्षुष्पदमनुकुरुते ह्यागमज्ञानमग्न्यं, जैनं तच्चेद् विबुधपरिमतं नैव चारित्रहीनम् / स्वं दावाग्नेरवति नियतं यः क्रियावान् स चक्षु दह्येताशु प्रतनुमतिको प्राप्तसद्बोधवृनः // 7 // आगमा ! जगति यूयमात्थ यद् , वस्त्वपर्ययं भवेत् खपुष्पवत् / ज्ञानमक्रियं नु तर्हि किं मुधा, खण्ड यते क्रियात्र सव्रतात्मिका / / 79 // सदागमा ! भवद्भिरेष आश्रितो न यो भवे न यद् बजेद्विषादितां स सम्पदर्थको नरः / न चेदसङ्ख्यभागगं निगोदमेकमुद्धृतं, . सदा भवत् समीक्ष्य किं सदोद्यमोऽत्र वो विना // 8 // न्यायस्त्रिलोकगतजन्तुगणे प्रसिद्धो, लब्धा श्रियो भवति यो भवतीतखेदः / उल्लध्य तं ननु सदागम ! ते प्रवृत्ति यत् खिन्नभावसजुषि श्रियमादधासि // 81 / / मयोः पृष्ठे भारो य इह न मायात् स गलके, निबन्ध्यो लोकेनादृतमिति लघुप्राप्तमतिना /
SR No.004387
Book TitleAgamoddharak Krutisanodh
Original Sutra AuthorN/A
AuthorLabhsagar
PublisherAgamoddharak Granthmala
Publication Year
Total Pages248
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy