________________ जैन गीता। तीर्थ सिद्धगिरिं स रैवतमथो सम्मेतमष्ठापदं, चम्पां पुरीमपापिकां गिरिमथो वैभारमप्यर्बुदम् / तारङ्गं विविधातिशायि जिनपोपेतानि सेवेऽत्र साक्, आ० / / 44 / / मोक्षस्याप्तिरुदाररूपधरणे सद्दर्शनान्निश्चये, तद्धेतु प्रतिबन्धकार्यमननं ज्ञानात्सुधासोदरात् / चारित्रं त्विह कर्मबन्धविलये नव्याग्रहेणान्विते, आत्मा० // 45 / ये ये बन्धनहेतवो. भवभृतां कायाहृतिप्रायिकास्ताँस्तान् व्युत्सृजतीह प्रेत्यगमने स्यादन्यथा बन्धनम् / प्रेत्यापीति विबेकरत्नमसमं ध्यायेत्सुधीरत्रगः, आत्मा 46 / / प्राणान्तेऽप्यनघां दधीत मुनिराट् संलेखनासंयुतां, देवादीन् प्रतिभून् विधाय सहने स्थिरः समाराधनाम् / ज्ञानादित्रिकगोचरां विधिपरः शल्यानि हत्वा सुधीः (ऽत्र बुध् ) आत्मा० // 47|| आम्नातं फलमत्र धर्मकरणेः स्वर्गापवर्गद्वयं, गर्ताशूकरसम्मिता अपि जडोद्भते सुखे सादराः / / गौणीकृत्य ततोऽग्रिमं परफलं वाञ्छेत् सदाऽत्रोद्यतः, आ० // 48 / / देबे धर्मयुते गुरौ च न यथा रागोऽघबन्धक्षमः, सम्यक्त्वादिगुणावले विमलताऽस्मादेव वस्तुस्थितेः / तद्वन्मोक्षपदेऽभिलाष उदितो वैराग्यसद्हृद्धरः, आत्मा० // 49 / / अय॑न्ते सुधियाऽत्र ये परिकरा अर्थादयो यत्नत - स्तेऽवश्यं मरणान्तमाप्य वियुजि गन्तार आप्या न ते / कर्मक्लेशवियोगतो निजगुणा आप्ताः शिवे स्थायिनः , आ० // 50 //