________________ जैनगीता। पूज्य विश्वतले विशेषमतिनां द्रव्यं जिनाद्यास्ततः , प्रश्चाप्येत उदारभावविधयाऽय॑न्ते पराः स्वामिनः / युक्ता दर्शनमुख्यसुद्धगुणयुग्-गुण्याश्रयाऽऽराधना, सज्ज्ञानं० // 19 // ज्ञानं यद्यपि मोक्षसाधनतयोगीतं श्रुताोंडुरैः, सामान्येन तथापि न श्रुतमृते मोक्षप्रयाणोद्यतम् / यत्कर्मागमरोधनाशनिपुणं सङ्घस्थितौ साधनं, सज्ज्ञानं 0 // 20 // कैवल्यं विमलं चरित्रममलं कुर्याच्छ्रतं प्रध्वरं, बुद्धिर्यद्यपि साधने सहचरी साध्या परं सा श्रुतेः सज्ज्ञानं० // 21 // यावत्तीर्थकरो वदेत् परिषदि प्राग्भारमाश्रितं, ____ ज्ञात्वा निर्मल-केवलेन यतिनां तावच्छ्रतं तत्त्वतः / यज्ज्ञातं न निवेदितं परिषदे तत्केवलं केवलं, सज्ज्ञानं० // 22 // मत्या यान् विविधान् मनोगत्रतमान्वेत्तीह बोद्धा नरो, नैतान् वक्तुमलं ततो न गदितं सर्व मतिः केवला / मत्या यच्छ्रतमुच्यते मतिधनैस्तत्साधनांपेक्षया, सज्ज्ञानं० // 23 // संस्कारं मतिगं तनोति सुतरां यत्संस्कृता स्यान्मतिः, श्रौतेनान्वितमानसा नहि भवन्त्यल्पत्वभाजो मतेः / अङ्गाद्य तु भवेच्छूते प्रथमतः शब्दाद्यो बुद्धिगाः, सज्ज्ञानं० // 24 // हातव्यं विदितं शमात्मकतयाऽऽदेयं च शास्त्रात्तथा, श्रुत्वाऽधीयल सर्वमात्मपरगं मोक्षान्तमापत्फलम् / तेनेदं जिनराजसन्ततिगतं ज्ञानं सदा धार्यले, सज्ज्ञानं० // 2511