________________ जैनगीता। यथा महासांनुतलाद्वहन्त्याः, सुवाहिनीश्रोतसमादधत्याः / चिन्तामणिर्नोपलवृन्दतुल्यः, पुनातु० // // परोपकारप्रवणैकचेता, निबद्धच कश्चिन्जिनकर्म जीवः / गतोऽन्यजन्मानि वराणि तानि, पुनातु० // 6 // नष्टे तु तस्मिन्नपतीर्थपत्वे, भवेजनानां प्रवरा गतिनों। वान्ता सुधा नैव गुणाय लेशात्, पुनातु० // 7 // परं तथाभव्यभवं जिनत्वं, वरं न बद्धं वमतीह कश्चित् / पयो ददाना सुरभिर्न चाभा, पुनातु० // 8 // जिनेन्द्रनामार्जितमन्यथा वा, निकाच्यतेऽन्त्ये भवने तृतीये। अर्हच्छिवाप्तादिपदेषु भक्त्या, पुनातु० // 9 // जिनेन्द्रनाम्न्येवमुपार्जितेहि, तिर्यक् पदं नैव कदापि गच्छेत् / परार्थकामी न भवेद्धि तिर्य, पुनातु० // 10 // यथाऽऽगमिष्यन्नपभोगभावं, रत्नं न वार्धेस्तलगाकरे स्यात् / नोत्पद्यते भाविजिनोऽसुरादिषु, - पुनातु० // 11 // स्वप्नप्रलम्भो न मनोऽनुसारी, यस्यागमे कुक्षितले सवित्री। पश्यत्यवश्यं चतुरन्वितान् दश, पुनातु० // 12 // हस्त्यादिका नानुगतिहरीणां, सप्तस्वपीष्टेषु भवेत् प्रलम्भे / गजादिका ह्यन गतिः प्रधाना, पुनातु० // 13 // जन्मक्षणे शकशतावलीद्धं, चकार मेरौ नियत्ताभिषेचनम् / षड्युक्तपञ्चाशदपि कुमार्यः, पुनातु० // 14 //