________________ जैनगीता। रक्षाधूलीकीकसादौं विशल्ये, तच्चैत्यं नो दीर्घकालीनशोभम् / शत्रुत्वं नो चेहरेयुस्तदीना, मान्यं नित्यं तन्नरैः सर्वदा स्यात् / / 13 / / सन्तोष्याः शुचिकारवो मतिधनैर्यत्त क्रियासुर्वरं, चैत्यं सुन्दरचित्रराजिकलितं धर्मप्रदं देहिनाम् / कार्याणां रमणीयतामलमिमे कुर्युः प्रसन्नान्तरा, यदेहेन कृतिर्भवेद्धृदयभूचेष्टानुगा नान्यथा // 14 // बिम्बं यद्यपि शोभनं जिनपतेः कारुप्रसत्त्याऽभव नवाह्लादकरं भवेद्यदि परं चैत्ये सुचित्रान्विते / सच्छ्राद्वैः प्रणिधीयते न विबुधानन्दप्रदे सत्स्थले, नो दृष्टिं प्रतिसंहरेद्विधिवशः साग्रात्समालोकनात् // 15 / / घेत्येऽधिक्रियते जिनस्तदनुगा चैत्ये क्रिया चित्रणे, नो चेचारुतरं भवेन्न हृदयं तुष्टं भवेत् प्रेक्षिणाम् / तत्तत्कारणयोगिनो जिनपतेराश्रित्य तिस्रो दशा - स्तोष्टव्यास्तदनुश्रितैः प्रकरणैः सर्वेऽपि सत्कारवः // 16 / / बिम्ब रत्नसुवर्णराजतकृतं नास्माद्विशिष्टा नृणां, चित्ते शान्तिरनुत्तरा भवति तु सौन्दर्यसत्त्वान्वयात् / तत्तत्कारव उत्तमेन धनिनाऽङ्गाकारसिद्धथै ध्रुवं, . ' सत्कार्यास्त्रिदशागतैः प्रकरणः स्याद्विम्बशुद्धियथा // 17 / / यथा नृपाणां प्रजया प्रमोदा-द्राज्याभिषेके विविधक्रियामिः / ते सदाऽऽडम्बरराजिताभी-राष्ट महत्त्वं वचनातिगं स्यात् / / 18 / /